Singular | Dual | Plural | |
Nominativo |
कृष्णौः
kṛṣṇauḥ |
कृष्णावौ
kṛṣṇāvau |
कृष्णावः
kṛṣṇāvaḥ |
Vocativo |
कृष्णौः
kṛṣṇauḥ |
कृष्णावौ
kṛṣṇāvau |
कृष्णावः
kṛṣṇāvaḥ |
Acusativo |
कृष्णावम्
kṛṣṇāvam |
कृष्णावौ
kṛṣṇāvau |
कृष्णावः
kṛṣṇāvaḥ |
Instrumental |
कृष्णावा
kṛṣṇāvā |
कृष्णौभ्याम्
kṛṣṇaubhyām |
कृष्णौभिः
kṛṣṇaubhiḥ |
Dativo |
कृष्णावे
kṛṣṇāve |
कृष्णौभ्याम्
kṛṣṇaubhyām |
कृष्णौभ्यः
kṛṣṇaubhyaḥ |
Ablativo |
कृष्णावः
kṛṣṇāvaḥ |
कृष्णावोः
kṛṣṇāvoḥ |
कृष्णावाम्
kṛṣṇāvām |
Genitivo |
कृष्णावः
kṛṣṇāvaḥ |
कृष्णावोः
kṛṣṇāvoḥ |
कृष्णावाम्
kṛṣṇāvām |
Locativo |
कृष्णावि
kṛṣṇāvi |
कृष्णावोः
kṛṣṇāvoḥ |
कृष्णौषु
kṛṣṇauṣu |