Sanskrit tools

Sanskrit declension


Declension of कृष्णी kṛṣṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृष्णी kṛṣṇī
कृष्ण्यौ kṛṣṇyau
कृष्ण्यः kṛṣṇyaḥ
Vocative कृष्णि kṛṣṇi
कृष्ण्यौ kṛṣṇyau
कृष्ण्यः kṛṣṇyaḥ
Accusative कृष्णीम् kṛṣṇīm
कृष्ण्यौ kṛṣṇyau
कृष्णीः kṛṣṇīḥ
Instrumental कृष्ण्या kṛṣṇyā
कृष्णीभ्याम् kṛṣṇībhyām
कृष्णीभिः kṛṣṇībhiḥ
Dative कृष्ण्यै kṛṣṇyai
कृष्णीभ्याम् kṛṣṇībhyām
कृष्णीभ्यः kṛṣṇībhyaḥ
Ablative कृष्ण्याः kṛṣṇyāḥ
कृष्णीभ्याम् kṛṣṇībhyām
कृष्णीभ्यः kṛṣṇībhyaḥ
Genitive कृष्ण्याः kṛṣṇyāḥ
कृष्ण्योः kṛṣṇyoḥ
कृष्णीनाम् kṛṣṇīnām
Locative कृष्ण्याम् kṛṣṇyām
कृष्ण्योः kṛṣṇyoḥ
कृष्णीषु kṛṣṇīṣu