Sanskrit tools

Sanskrit declension


Declension of कृष्णकटुका kṛṣṇakaṭukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकटुका kṛṣṇakaṭukā
कृष्णकटुके kṛṣṇakaṭuke
कृष्णकटुकाः kṛṣṇakaṭukāḥ
Vocative कृष्णकटुके kṛṣṇakaṭuke
कृष्णकटुके kṛṣṇakaṭuke
कृष्णकटुकाः kṛṣṇakaṭukāḥ
Accusative कृष्णकटुकाम् kṛṣṇakaṭukām
कृष्णकटुके kṛṣṇakaṭuke
कृष्णकटुकाः kṛṣṇakaṭukāḥ
Instrumental कृष्णकटुकया kṛṣṇakaṭukayā
कृष्णकटुकाभ्याम् kṛṣṇakaṭukābhyām
कृष्णकटुकाभिः kṛṣṇakaṭukābhiḥ
Dative कृष्णकटुकायै kṛṣṇakaṭukāyai
कृष्णकटुकाभ्याम् kṛṣṇakaṭukābhyām
कृष्णकटुकाभ्यः kṛṣṇakaṭukābhyaḥ
Ablative कृष्णकटुकायाः kṛṣṇakaṭukāyāḥ
कृष्णकटुकाभ्याम् kṛṣṇakaṭukābhyām
कृष्णकटुकाभ्यः kṛṣṇakaṭukābhyaḥ
Genitive कृष्णकटुकायाः kṛṣṇakaṭukāyāḥ
कृष्णकटुकयोः kṛṣṇakaṭukayoḥ
कृष्णकटुकानाम् kṛṣṇakaṭukānām
Locative कृष्णकटुकायाम् kṛṣṇakaṭukāyām
कृष्णकटुकयोः kṛṣṇakaṭukayoḥ
कृष्णकटुकासु kṛṣṇakaṭukāsu