| Singular | Dual | Plural |
Nominative |
कृष्णकटुका
kṛṣṇakaṭukā
|
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुकाः
kṛṣṇakaṭukāḥ
|
Vocative |
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुकाः
kṛṣṇakaṭukāḥ
|
Accusative |
कृष्णकटुकाम्
kṛṣṇakaṭukām
|
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुकाः
kṛṣṇakaṭukāḥ
|
Instrumental |
कृष्णकटुकया
kṛṣṇakaṭukayā
|
कृष्णकटुकाभ्याम्
kṛṣṇakaṭukābhyām
|
कृष्णकटुकाभिः
kṛṣṇakaṭukābhiḥ
|
Dative |
कृष्णकटुकायै
kṛṣṇakaṭukāyai
|
कृष्णकटुकाभ्याम्
kṛṣṇakaṭukābhyām
|
कृष्णकटुकाभ्यः
kṛṣṇakaṭukābhyaḥ
|
Ablative |
कृष्णकटुकायाः
kṛṣṇakaṭukāyāḥ
|
कृष्णकटुकाभ्याम्
kṛṣṇakaṭukābhyām
|
कृष्णकटुकाभ्यः
kṛṣṇakaṭukābhyaḥ
|
Genitive |
कृष्णकटुकायाः
kṛṣṇakaṭukāyāḥ
|
कृष्णकटुकयोः
kṛṣṇakaṭukayoḥ
|
कृष्णकटुकानाम्
kṛṣṇakaṭukānām
|
Locative |
कृष्णकटुकायाम्
kṛṣṇakaṭukāyām
|
कृष्णकटुकयोः
kṛṣṇakaṭukayoḥ
|
कृष्णकटुकासु
kṛṣṇakaṭukāsu
|