| Singular | Dual | Plural |
Nominativo |
कृष्णकटुका
kṛṣṇakaṭukā
|
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुकाः
kṛṣṇakaṭukāḥ
|
Vocativo |
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुकाः
kṛṣṇakaṭukāḥ
|
Acusativo |
कृष्णकटुकाम्
kṛṣṇakaṭukām
|
कृष्णकटुके
kṛṣṇakaṭuke
|
कृष्णकटुकाः
kṛṣṇakaṭukāḥ
|
Instrumental |
कृष्णकटुकया
kṛṣṇakaṭukayā
|
कृष्णकटुकाभ्याम्
kṛṣṇakaṭukābhyām
|
कृष्णकटुकाभिः
kṛṣṇakaṭukābhiḥ
|
Dativo |
कृष्णकटुकायै
kṛṣṇakaṭukāyai
|
कृष्णकटुकाभ्याम्
kṛṣṇakaṭukābhyām
|
कृष्णकटुकाभ्यः
kṛṣṇakaṭukābhyaḥ
|
Ablativo |
कृष्णकटुकायाः
kṛṣṇakaṭukāyāḥ
|
कृष्णकटुकाभ्याम्
kṛṣṇakaṭukābhyām
|
कृष्णकटुकाभ्यः
kṛṣṇakaṭukābhyaḥ
|
Genitivo |
कृष्णकटुकायाः
kṛṣṇakaṭukāyāḥ
|
कृष्णकटुकयोः
kṛṣṇakaṭukayoḥ
|
कृष्णकटुकानाम्
kṛṣṇakaṭukānām
|
Locativo |
कृष्णकटुकायाम्
kṛṣṇakaṭukāyām
|
कृष्णकटुकयोः
kṛṣṇakaṭukayoḥ
|
कृष्णकटुकासु
kṛṣṇakaṭukāsu
|