Sanskrit tools

Sanskrit declension


Declension of कृष्णकन्द kṛṣṇakanda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकन्दम् kṛṣṇakandam
कृष्णकन्दे kṛṣṇakande
कृष्णकन्दानि kṛṣṇakandāni
Vocative कृष्णकन्द kṛṣṇakanda
कृष्णकन्दे kṛṣṇakande
कृष्णकन्दानि kṛṣṇakandāni
Accusative कृष्णकन्दम् kṛṣṇakandam
कृष्णकन्दे kṛṣṇakande
कृष्णकन्दानि kṛṣṇakandāni
Instrumental कृष्णकन्देन kṛṣṇakandena
कृष्णकन्दाभ्याम् kṛṣṇakandābhyām
कृष्णकन्दैः kṛṣṇakandaiḥ
Dative कृष्णकन्दाय kṛṣṇakandāya
कृष्णकन्दाभ्याम् kṛṣṇakandābhyām
कृष्णकन्देभ्यः kṛṣṇakandebhyaḥ
Ablative कृष्णकन्दात् kṛṣṇakandāt
कृष्णकन्दाभ्याम् kṛṣṇakandābhyām
कृष्णकन्देभ्यः kṛṣṇakandebhyaḥ
Genitive कृष्णकन्दस्य kṛṣṇakandasya
कृष्णकन्दयोः kṛṣṇakandayoḥ
कृष्णकन्दानाम् kṛṣṇakandānām
Locative कृष्णकन्दे kṛṣṇakande
कृष्णकन्दयोः kṛṣṇakandayoḥ
कृष्णकन्देषु kṛṣṇakandeṣu