Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकन्द kṛṣṇakanda, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकन्दम् kṛṣṇakandam
कृष्णकन्दे kṛṣṇakande
कृष्णकन्दानि kṛṣṇakandāni
Vocativo कृष्णकन्द kṛṣṇakanda
कृष्णकन्दे kṛṣṇakande
कृष्णकन्दानि kṛṣṇakandāni
Acusativo कृष्णकन्दम् kṛṣṇakandam
कृष्णकन्दे kṛṣṇakande
कृष्णकन्दानि kṛṣṇakandāni
Instrumental कृष्णकन्देन kṛṣṇakandena
कृष्णकन्दाभ्याम् kṛṣṇakandābhyām
कृष्णकन्दैः kṛṣṇakandaiḥ
Dativo कृष्णकन्दाय kṛṣṇakandāya
कृष्णकन्दाभ्याम् kṛṣṇakandābhyām
कृष्णकन्देभ्यः kṛṣṇakandebhyaḥ
Ablativo कृष्णकन्दात् kṛṣṇakandāt
कृष्णकन्दाभ्याम् kṛṣṇakandābhyām
कृष्णकन्देभ्यः kṛṣṇakandebhyaḥ
Genitivo कृष्णकन्दस्य kṛṣṇakandasya
कृष्णकन्दयोः kṛṣṇakandayoḥ
कृष्णकन्दानाम् kṛṣṇakandānām
Locativo कृष्णकन्दे kṛṣṇakande
कृष्णकन्दयोः kṛṣṇakandayoḥ
कृष्णकन्देषु kṛṣṇakandeṣu