| Singular | Dual | Plural |
Nominative |
कृष्णकर्कटकः
kṛṣṇakarkaṭakaḥ
|
कृष्णकर्कटकौ
kṛṣṇakarkaṭakau
|
कृष्णकर्कटकाः
kṛṣṇakarkaṭakāḥ
|
Vocative |
कृष्णकर्कटक
kṛṣṇakarkaṭaka
|
कृष्णकर्कटकौ
kṛṣṇakarkaṭakau
|
कृष्णकर्कटकाः
kṛṣṇakarkaṭakāḥ
|
Accusative |
कृष्णकर्कटकम्
kṛṣṇakarkaṭakam
|
कृष्णकर्कटकौ
kṛṣṇakarkaṭakau
|
कृष्णकर्कटकान्
kṛṣṇakarkaṭakān
|
Instrumental |
कृष्णकर्कटकेन
kṛṣṇakarkaṭakena
|
कृष्णकर्कटकाभ्याम्
kṛṣṇakarkaṭakābhyām
|
कृष्णकर्कटकैः
kṛṣṇakarkaṭakaiḥ
|
Dative |
कृष्णकर्कटकाय
kṛṣṇakarkaṭakāya
|
कृष्णकर्कटकाभ्याम्
kṛṣṇakarkaṭakābhyām
|
कृष्णकर्कटकेभ्यः
kṛṣṇakarkaṭakebhyaḥ
|
Ablative |
कृष्णकर्कटकात्
kṛṣṇakarkaṭakāt
|
कृष्णकर्कटकाभ्याम्
kṛṣṇakarkaṭakābhyām
|
कृष्णकर्कटकेभ्यः
kṛṣṇakarkaṭakebhyaḥ
|
Genitive |
कृष्णकर्कटकस्य
kṛṣṇakarkaṭakasya
|
कृष्णकर्कटकयोः
kṛṣṇakarkaṭakayoḥ
|
कृष्णकर्कटकानाम्
kṛṣṇakarkaṭakānām
|
Locative |
कृष्णकर्कटके
kṛṣṇakarkaṭake
|
कृष्णकर्कटकयोः
kṛṣṇakarkaṭakayoḥ
|
कृष्णकर्कटकेषु
kṛṣṇakarkaṭakeṣu
|