Sanskrit tools

Sanskrit declension


Declension of कृष्णकर्कटक kṛṣṇakarkaṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकर्कटकः kṛṣṇakarkaṭakaḥ
कृष्णकर्कटकौ kṛṣṇakarkaṭakau
कृष्णकर्कटकाः kṛṣṇakarkaṭakāḥ
Vocative कृष्णकर्कटक kṛṣṇakarkaṭaka
कृष्णकर्कटकौ kṛṣṇakarkaṭakau
कृष्णकर्कटकाः kṛṣṇakarkaṭakāḥ
Accusative कृष्णकर्कटकम् kṛṣṇakarkaṭakam
कृष्णकर्कटकौ kṛṣṇakarkaṭakau
कृष्णकर्कटकान् kṛṣṇakarkaṭakān
Instrumental कृष्णकर्कटकेन kṛṣṇakarkaṭakena
कृष्णकर्कटकाभ्याम् kṛṣṇakarkaṭakābhyām
कृष्णकर्कटकैः kṛṣṇakarkaṭakaiḥ
Dative कृष्णकर्कटकाय kṛṣṇakarkaṭakāya
कृष्णकर्कटकाभ्याम् kṛṣṇakarkaṭakābhyām
कृष्णकर्कटकेभ्यः kṛṣṇakarkaṭakebhyaḥ
Ablative कृष्णकर्कटकात् kṛṣṇakarkaṭakāt
कृष्णकर्कटकाभ्याम् kṛṣṇakarkaṭakābhyām
कृष्णकर्कटकेभ्यः kṛṣṇakarkaṭakebhyaḥ
Genitive कृष्णकर्कटकस्य kṛṣṇakarkaṭakasya
कृष्णकर्कटकयोः kṛṣṇakarkaṭakayoḥ
कृष्णकर्कटकानाम् kṛṣṇakarkaṭakānām
Locative कृष्णकर्कटके kṛṣṇakarkaṭake
कृष्णकर्कटकयोः kṛṣṇakarkaṭakayoḥ
कृष्णकर्कटकेषु kṛṣṇakarkaṭakeṣu