Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णकर्कटक kṛṣṇakarkaṭaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकर्कटकः kṛṣṇakarkaṭakaḥ
कृष्णकर्कटकौ kṛṣṇakarkaṭakau
कृष्णकर्कटकाः kṛṣṇakarkaṭakāḥ
Vocativo कृष्णकर्कटक kṛṣṇakarkaṭaka
कृष्णकर्कटकौ kṛṣṇakarkaṭakau
कृष्णकर्कटकाः kṛṣṇakarkaṭakāḥ
Acusativo कृष्णकर्कटकम् kṛṣṇakarkaṭakam
कृष्णकर्कटकौ kṛṣṇakarkaṭakau
कृष्णकर्कटकान् kṛṣṇakarkaṭakān
Instrumental कृष्णकर्कटकेन kṛṣṇakarkaṭakena
कृष्णकर्कटकाभ्याम् kṛṣṇakarkaṭakābhyām
कृष्णकर्कटकैः kṛṣṇakarkaṭakaiḥ
Dativo कृष्णकर्कटकाय kṛṣṇakarkaṭakāya
कृष्णकर्कटकाभ्याम् kṛṣṇakarkaṭakābhyām
कृष्णकर्कटकेभ्यः kṛṣṇakarkaṭakebhyaḥ
Ablativo कृष्णकर्कटकात् kṛṣṇakarkaṭakāt
कृष्णकर्कटकाभ्याम् kṛṣṇakarkaṭakābhyām
कृष्णकर्कटकेभ्यः kṛṣṇakarkaṭakebhyaḥ
Genitivo कृष्णकर्कटकस्य kṛṣṇakarkaṭakasya
कृष्णकर्कटकयोः kṛṣṇakarkaṭakayoḥ
कृष्णकर्कटकानाम् kṛṣṇakarkaṭakānām
Locativo कृष्णकर्कटके kṛṣṇakarkaṭake
कृष्णकर्कटकयोः kṛṣṇakarkaṭakayoḥ
कृष्णकर्कटकेषु kṛṣṇakarkaṭakeṣu