Sanskrit tools

Sanskrit declension


Declension of कृष्णकर्ण kṛṣṇakarṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकर्णम् kṛṣṇakarṇam
कृष्णकर्णे kṛṣṇakarṇe
कृष्णकर्णानि kṛṣṇakarṇāni
Vocative कृष्णकर्ण kṛṣṇakarṇa
कृष्णकर्णे kṛṣṇakarṇe
कृष्णकर्णानि kṛṣṇakarṇāni
Accusative कृष्णकर्णम् kṛṣṇakarṇam
कृष्णकर्णे kṛṣṇakarṇe
कृष्णकर्णानि kṛṣṇakarṇāni
Instrumental कृष्णकर्णेन kṛṣṇakarṇena
कृष्णकर्णाभ्याम् kṛṣṇakarṇābhyām
कृष्णकर्णैः kṛṣṇakarṇaiḥ
Dative कृष्णकर्णाय kṛṣṇakarṇāya
कृष्णकर्णाभ्याम् kṛṣṇakarṇābhyām
कृष्णकर्णेभ्यः kṛṣṇakarṇebhyaḥ
Ablative कृष्णकर्णात् kṛṣṇakarṇāt
कृष्णकर्णाभ्याम् kṛṣṇakarṇābhyām
कृष्णकर्णेभ्यः kṛṣṇakarṇebhyaḥ
Genitive कृष्णकर्णस्य kṛṣṇakarṇasya
कृष्णकर्णयोः kṛṣṇakarṇayoḥ
कृष्णकर्णानाम् kṛṣṇakarṇānām
Locative कृष्णकर्णे kṛṣṇakarṇe
कृष्णकर्णयोः kṛṣṇakarṇayoḥ
कृष्णकर्णेषु kṛṣṇakarṇeṣu