| Singular | Dual | Plural |
Nominativo |
कृष्णकर्णम्
kṛṣṇakarṇam
|
कृष्णकर्णे
kṛṣṇakarṇe
|
कृष्णकर्णानि
kṛṣṇakarṇāni
|
Vocativo |
कृष्णकर्ण
kṛṣṇakarṇa
|
कृष्णकर्णे
kṛṣṇakarṇe
|
कृष्णकर्णानि
kṛṣṇakarṇāni
|
Acusativo |
कृष्णकर्णम्
kṛṣṇakarṇam
|
कृष्णकर्णे
kṛṣṇakarṇe
|
कृष्णकर्णानि
kṛṣṇakarṇāni
|
Instrumental |
कृष्णकर्णेन
kṛṣṇakarṇena
|
कृष्णकर्णाभ्याम्
kṛṣṇakarṇābhyām
|
कृष्णकर्णैः
kṛṣṇakarṇaiḥ
|
Dativo |
कृष्णकर्णाय
kṛṣṇakarṇāya
|
कृष्णकर्णाभ्याम्
kṛṣṇakarṇābhyām
|
कृष्णकर्णेभ्यः
kṛṣṇakarṇebhyaḥ
|
Ablativo |
कृष्णकर्णात्
kṛṣṇakarṇāt
|
कृष्णकर्णाभ्याम्
kṛṣṇakarṇābhyām
|
कृष्णकर्णेभ्यः
kṛṣṇakarṇebhyaḥ
|
Genitivo |
कृष्णकर्णस्य
kṛṣṇakarṇasya
|
कृष्णकर्णयोः
kṛṣṇakarṇayoḥ
|
कृष्णकर्णानाम्
kṛṣṇakarṇānām
|
Locativo |
कृष्णकर्णे
kṛṣṇakarṇe
|
कृष्णकर्णयोः
kṛṣṇakarṇayoḥ
|
कृष्णकर्णेषु
kṛṣṇakarṇeṣu
|