Sanskrit tools

Sanskrit declension


Declension of कृष्णकर्णामृत kṛṣṇakarṇāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकर्णामृतम् kṛṣṇakarṇāmṛtam
कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतानि kṛṣṇakarṇāmṛtāni
Vocative कृष्णकर्णामृत kṛṣṇakarṇāmṛta
कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतानि kṛṣṇakarṇāmṛtāni
Accusative कृष्णकर्णामृतम् kṛṣṇakarṇāmṛtam
कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतानि kṛṣṇakarṇāmṛtāni
Instrumental कृष्णकर्णामृतेन kṛṣṇakarṇāmṛtena
कृष्णकर्णामृताभ्याम् kṛṣṇakarṇāmṛtābhyām
कृष्णकर्णामृतैः kṛṣṇakarṇāmṛtaiḥ
Dative कृष्णकर्णामृताय kṛṣṇakarṇāmṛtāya
कृष्णकर्णामृताभ्याम् kṛṣṇakarṇāmṛtābhyām
कृष्णकर्णामृतेभ्यः kṛṣṇakarṇāmṛtebhyaḥ
Ablative कृष्णकर्णामृतात् kṛṣṇakarṇāmṛtāt
कृष्णकर्णामृताभ्याम् kṛṣṇakarṇāmṛtābhyām
कृष्णकर्णामृतेभ्यः kṛṣṇakarṇāmṛtebhyaḥ
Genitive कृष्णकर्णामृतस्य kṛṣṇakarṇāmṛtasya
कृष्णकर्णामृतयोः kṛṣṇakarṇāmṛtayoḥ
कृष्णकर्णामृतानाम् kṛṣṇakarṇāmṛtānām
Locative कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतयोः kṛṣṇakarṇāmṛtayoḥ
कृष्णकर्णामृतेषु kṛṣṇakarṇāmṛteṣu