| Singular | Dual | Plural |
Nominativo |
कृष्णकर्णामृतम्
kṛṣṇakarṇāmṛtam
|
कृष्णकर्णामृते
kṛṣṇakarṇāmṛte
|
कृष्णकर्णामृतानि
kṛṣṇakarṇāmṛtāni
|
Vocativo |
कृष्णकर्णामृत
kṛṣṇakarṇāmṛta
|
कृष्णकर्णामृते
kṛṣṇakarṇāmṛte
|
कृष्णकर्णामृतानि
kṛṣṇakarṇāmṛtāni
|
Acusativo |
कृष्णकर्णामृतम्
kṛṣṇakarṇāmṛtam
|
कृष्णकर्णामृते
kṛṣṇakarṇāmṛte
|
कृष्णकर्णामृतानि
kṛṣṇakarṇāmṛtāni
|
Instrumental |
कृष्णकर्णामृतेन
kṛṣṇakarṇāmṛtena
|
कृष्णकर्णामृताभ्याम्
kṛṣṇakarṇāmṛtābhyām
|
कृष्णकर्णामृतैः
kṛṣṇakarṇāmṛtaiḥ
|
Dativo |
कृष्णकर्णामृताय
kṛṣṇakarṇāmṛtāya
|
कृष्णकर्णामृताभ्याम्
kṛṣṇakarṇāmṛtābhyām
|
कृष्णकर्णामृतेभ्यः
kṛṣṇakarṇāmṛtebhyaḥ
|
Ablativo |
कृष्णकर्णामृतात्
kṛṣṇakarṇāmṛtāt
|
कृष्णकर्णामृताभ्याम्
kṛṣṇakarṇāmṛtābhyām
|
कृष्णकर्णामृतेभ्यः
kṛṣṇakarṇāmṛtebhyaḥ
|
Genitivo |
कृष्णकर्णामृतस्य
kṛṣṇakarṇāmṛtasya
|
कृष्णकर्णामृतयोः
kṛṣṇakarṇāmṛtayoḥ
|
कृष्णकर्णामृतानाम्
kṛṣṇakarṇāmṛtānām
|
Locativo |
कृष्णकर्णामृते
kṛṣṇakarṇāmṛte
|
कृष्णकर्णामृतयोः
kṛṣṇakarṇāmṛtayoḥ
|
कृष्णकर्णामृतेषु
kṛṣṇakarṇāmṛteṣu
|