Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकर्णामृत kṛṣṇakarṇāmṛta, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकर्णामृतम् kṛṣṇakarṇāmṛtam
कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतानि kṛṣṇakarṇāmṛtāni
Vocativo कृष्णकर्णामृत kṛṣṇakarṇāmṛta
कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतानि kṛṣṇakarṇāmṛtāni
Acusativo कृष्णकर्णामृतम् kṛṣṇakarṇāmṛtam
कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतानि kṛṣṇakarṇāmṛtāni
Instrumental कृष्णकर्णामृतेन kṛṣṇakarṇāmṛtena
कृष्णकर्णामृताभ्याम् kṛṣṇakarṇāmṛtābhyām
कृष्णकर्णामृतैः kṛṣṇakarṇāmṛtaiḥ
Dativo कृष्णकर्णामृताय kṛṣṇakarṇāmṛtāya
कृष्णकर्णामृताभ्याम् kṛṣṇakarṇāmṛtābhyām
कृष्णकर्णामृतेभ्यः kṛṣṇakarṇāmṛtebhyaḥ
Ablativo कृष्णकर्णामृतात् kṛṣṇakarṇāmṛtāt
कृष्णकर्णामृताभ्याम् kṛṣṇakarṇāmṛtābhyām
कृष्णकर्णामृतेभ्यः kṛṣṇakarṇāmṛtebhyaḥ
Genitivo कृष्णकर्णामृतस्य kṛṣṇakarṇāmṛtasya
कृष्णकर्णामृतयोः kṛṣṇakarṇāmṛtayoḥ
कृष्णकर्णामृतानाम् kṛṣṇakarṇāmṛtānām
Locativo कृष्णकर्णामृते kṛṣṇakarṇāmṛte
कृष्णकर्णामृतयोः kṛṣṇakarṇāmṛtayoḥ
कृष्णकर्णामृतेषु kṛṣṇakarṇāmṛteṣu