| Singular | Dual | Plural |
Nominative |
कृष्णकर्बुरवर्णः
kṛṣṇakarburavarṇaḥ
|
कृष्णकर्बुरवर्णौ
kṛṣṇakarburavarṇau
|
कृष्णकर्बुरवर्णाः
kṛṣṇakarburavarṇāḥ
|
Vocative |
कृष्णकर्बुरवर्ण
kṛṣṇakarburavarṇa
|
कृष्णकर्बुरवर्णौ
kṛṣṇakarburavarṇau
|
कृष्णकर्बुरवर्णाः
kṛṣṇakarburavarṇāḥ
|
Accusative |
कृष्णकर्बुरवर्णम्
kṛṣṇakarburavarṇam
|
कृष्णकर्बुरवर्णौ
kṛṣṇakarburavarṇau
|
कृष्णकर्बुरवर्णान्
kṛṣṇakarburavarṇān
|
Instrumental |
कृष्णकर्बुरवर्णेन
kṛṣṇakarburavarṇena
|
कृष्णकर्बुरवर्णाभ्याम्
kṛṣṇakarburavarṇābhyām
|
कृष्णकर्बुरवर्णैः
kṛṣṇakarburavarṇaiḥ
|
Dative |
कृष्णकर्बुरवर्णाय
kṛṣṇakarburavarṇāya
|
कृष्णकर्बुरवर्णाभ्याम्
kṛṣṇakarburavarṇābhyām
|
कृष्णकर्बुरवर्णेभ्यः
kṛṣṇakarburavarṇebhyaḥ
|
Ablative |
कृष्णकर्बुरवर्णात्
kṛṣṇakarburavarṇāt
|
कृष्णकर्बुरवर्णाभ्याम्
kṛṣṇakarburavarṇābhyām
|
कृष्णकर्बुरवर्णेभ्यः
kṛṣṇakarburavarṇebhyaḥ
|
Genitive |
कृष्णकर्बुरवर्णस्य
kṛṣṇakarburavarṇasya
|
कृष्णकर्बुरवर्णयोः
kṛṣṇakarburavarṇayoḥ
|
कृष्णकर्बुरवर्णानाम्
kṛṣṇakarburavarṇānām
|
Locative |
कृष्णकर्बुरवर्णे
kṛṣṇakarburavarṇe
|
कृष्णकर्बुरवर्णयोः
kṛṣṇakarburavarṇayoḥ
|
कृष्णकर्बुरवर्णेषु
kṛṣṇakarburavarṇeṣu
|