Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णकर्बुरवर्ण kṛṣṇakarburavarṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकर्बुरवर्णः kṛṣṇakarburavarṇaḥ
कृष्णकर्बुरवर्णौ kṛṣṇakarburavarṇau
कृष्णकर्बुरवर्णाः kṛṣṇakarburavarṇāḥ
Vocativo कृष्णकर्बुरवर्ण kṛṣṇakarburavarṇa
कृष्णकर्बुरवर्णौ kṛṣṇakarburavarṇau
कृष्णकर्बुरवर्णाः kṛṣṇakarburavarṇāḥ
Acusativo कृष्णकर्बुरवर्णम् kṛṣṇakarburavarṇam
कृष्णकर्बुरवर्णौ kṛṣṇakarburavarṇau
कृष्णकर्बुरवर्णान् kṛṣṇakarburavarṇān
Instrumental कृष्णकर्बुरवर्णेन kṛṣṇakarburavarṇena
कृष्णकर्बुरवर्णाभ्याम् kṛṣṇakarburavarṇābhyām
कृष्णकर्बुरवर्णैः kṛṣṇakarburavarṇaiḥ
Dativo कृष्णकर्बुरवर्णाय kṛṣṇakarburavarṇāya
कृष्णकर्बुरवर्णाभ्याम् kṛṣṇakarburavarṇābhyām
कृष्णकर्बुरवर्णेभ्यः kṛṣṇakarburavarṇebhyaḥ
Ablativo कृष्णकर्बुरवर्णात् kṛṣṇakarburavarṇāt
कृष्णकर्बुरवर्णाभ्याम् kṛṣṇakarburavarṇābhyām
कृष्णकर्बुरवर्णेभ्यः kṛṣṇakarburavarṇebhyaḥ
Genitivo कृष्णकर्बुरवर्णस्य kṛṣṇakarburavarṇasya
कृष्णकर्बुरवर्णयोः kṛṣṇakarburavarṇayoḥ
कृष्णकर्बुरवर्णानाम् kṛṣṇakarburavarṇānām
Locativo कृष्णकर्बुरवर्णे kṛṣṇakarburavarṇe
कृष्णकर्बुरवर्णयोः kṛṣṇakarburavarṇayoḥ
कृष्णकर्बुरवर्णेषु kṛṣṇakarburavarṇeṣu