| Singular | Dual | Plural |
Nominative |
कृष्णकर्मा
kṛṣṇakarmā
|
कृष्णकर्माणौ
kṛṣṇakarmāṇau
|
कृष्णकर्माणः
kṛṣṇakarmāṇaḥ
|
Vocative |
कृष्णकर्मन्
kṛṣṇakarman
|
कृष्णकर्माणौ
kṛṣṇakarmāṇau
|
कृष्णकर्माणः
kṛṣṇakarmāṇaḥ
|
Accusative |
कृष्णकर्माणम्
kṛṣṇakarmāṇam
|
कृष्णकर्माणौ
kṛṣṇakarmāṇau
|
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ
|
Instrumental |
कृष्णकर्मणा
kṛṣṇakarmaṇā
|
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām
|
कृष्णकर्मभिः
kṛṣṇakarmabhiḥ
|
Dative |
कृष्णकर्मणे
kṛṣṇakarmaṇe
|
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām
|
कृष्णकर्मभ्यः
kṛṣṇakarmabhyaḥ
|
Ablative |
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ
|
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām
|
कृष्णकर्मभ्यः
kṛṣṇakarmabhyaḥ
|
Genitive |
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ
|
कृष्णकर्मणोः
kṛṣṇakarmaṇoḥ
|
कृष्णकर्मणाम्
kṛṣṇakarmaṇām
|
Locative |
कृष्णकर्मणि
kṛṣṇakarmaṇi
|
कृष्णकर्मणोः
kṛṣṇakarmaṇoḥ
|
कृष्णकर्मसु
kṛṣṇakarmasu
|