| Singular | Dual | Plural |
Nominativo |
कृष्णकर्मा
kṛṣṇakarmā
|
कृष्णकर्माणौ
kṛṣṇakarmāṇau
|
कृष्णकर्माणः
kṛṣṇakarmāṇaḥ
|
Vocativo |
कृष्णकर्मन्
kṛṣṇakarman
|
कृष्णकर्माणौ
kṛṣṇakarmāṇau
|
कृष्णकर्माणः
kṛṣṇakarmāṇaḥ
|
Acusativo |
कृष्णकर्माणम्
kṛṣṇakarmāṇam
|
कृष्णकर्माणौ
kṛṣṇakarmāṇau
|
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ
|
Instrumental |
कृष्णकर्मणा
kṛṣṇakarmaṇā
|
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām
|
कृष्णकर्मभिः
kṛṣṇakarmabhiḥ
|
Dativo |
कृष्णकर्मणे
kṛṣṇakarmaṇe
|
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām
|
कृष्णकर्मभ्यः
kṛṣṇakarmabhyaḥ
|
Ablativo |
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ
|
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām
|
कृष्णकर्मभ्यः
kṛṣṇakarmabhyaḥ
|
Genitivo |
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ
|
कृष्णकर्मणोः
kṛṣṇakarmaṇoḥ
|
कृष्णकर्मणाम्
kṛṣṇakarmaṇām
|
Locativo |
कृष्णकर्मणि
kṛṣṇakarmaṇi
|
कृष्णकर्मणोः
kṛṣṇakarmaṇoḥ
|
कृष्णकर्मसु
kṛṣṇakarmasu
|