Sanskrit tools

Sanskrit declension


Declension of कृष्णकर्मा kṛṣṇakarmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकर्मा kṛṣṇakarmā
कृष्णकर्मे kṛṣṇakarme
कृष्णकर्माः kṛṣṇakarmāḥ
Vocative कृष्णकर्मे kṛṣṇakarme
कृष्णकर्मे kṛṣṇakarme
कृष्णकर्माः kṛṣṇakarmāḥ
Accusative कृष्णकर्माम् kṛṣṇakarmām
कृष्णकर्मे kṛṣṇakarme
कृष्णकर्माः kṛṣṇakarmāḥ
Instrumental कृष्णकर्मया kṛṣṇakarmayā
कृष्णकर्माभ्याम् kṛṣṇakarmābhyām
कृष्णकर्माभिः kṛṣṇakarmābhiḥ
Dative कृष्णकर्मायै kṛṣṇakarmāyai
कृष्णकर्माभ्याम् kṛṣṇakarmābhyām
कृष्णकर्माभ्यः kṛṣṇakarmābhyaḥ
Ablative कृष्णकर्मायाः kṛṣṇakarmāyāḥ
कृष्णकर्माभ्याम् kṛṣṇakarmābhyām
कृष्णकर्माभ्यः kṛṣṇakarmābhyaḥ
Genitive कृष्णकर्मायाः kṛṣṇakarmāyāḥ
कृष्णकर्मयोः kṛṣṇakarmayoḥ
कृष्णकर्माणाम् kṛṣṇakarmāṇām
Locative कृष्णकर्मायाम् kṛṣṇakarmāyām
कृष्णकर्मयोः kṛṣṇakarmayoḥ
कृष्णकर्मासु kṛṣṇakarmāsu