| Singular | Dual | Plural |
Nominativo |
कृष्णकर्मा
kṛṣṇakarmā
|
कृष्णकर्मे
kṛṣṇakarme
|
कृष्णकर्माः
kṛṣṇakarmāḥ
|
Vocativo |
कृष्णकर्मे
kṛṣṇakarme
|
कृष्णकर्मे
kṛṣṇakarme
|
कृष्णकर्माः
kṛṣṇakarmāḥ
|
Acusativo |
कृष्णकर्माम्
kṛṣṇakarmām
|
कृष्णकर्मे
kṛṣṇakarme
|
कृष्णकर्माः
kṛṣṇakarmāḥ
|
Instrumental |
कृष्णकर्मया
kṛṣṇakarmayā
|
कृष्णकर्माभ्याम्
kṛṣṇakarmābhyām
|
कृष्णकर्माभिः
kṛṣṇakarmābhiḥ
|
Dativo |
कृष्णकर्मायै
kṛṣṇakarmāyai
|
कृष्णकर्माभ्याम्
kṛṣṇakarmābhyām
|
कृष्णकर्माभ्यः
kṛṣṇakarmābhyaḥ
|
Ablativo |
कृष्णकर्मायाः
kṛṣṇakarmāyāḥ
|
कृष्णकर्माभ्याम्
kṛṣṇakarmābhyām
|
कृष्णकर्माभ्यः
kṛṣṇakarmābhyaḥ
|
Genitivo |
कृष्णकर्मायाः
kṛṣṇakarmāyāḥ
|
कृष्णकर्मयोः
kṛṣṇakarmayoḥ
|
कृष्णकर्माणाम्
kṛṣṇakarmāṇām
|
Locativo |
कृष्णकर्मायाम्
kṛṣṇakarmāyām
|
कृष्णकर्मयोः
kṛṣṇakarmayoḥ
|
कृष्णकर्मासु
kṛṣṇakarmāsu
|