Sanskrit tools

Sanskrit declension


Declension of कृष्णकलि kṛṣṇakali, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकलिः kṛṣṇakaliḥ
कृष्णकली kṛṣṇakalī
कृष्णकलयः kṛṣṇakalayaḥ
Vocative कृष्णकले kṛṣṇakale
कृष्णकली kṛṣṇakalī
कृष्णकलयः kṛṣṇakalayaḥ
Accusative कृष्णकलिम् kṛṣṇakalim
कृष्णकली kṛṣṇakalī
कृष्णकलीः kṛṣṇakalīḥ
Instrumental कृष्णकल्या kṛṣṇakalyā
कृष्णकलिभ्याम् kṛṣṇakalibhyām
कृष्णकलिभिः kṛṣṇakalibhiḥ
Dative कृष्णकलये kṛṣṇakalaye
कृष्णकल्यै kṛṣṇakalyai
कृष्णकलिभ्याम् kṛṣṇakalibhyām
कृष्णकलिभ्यः kṛṣṇakalibhyaḥ
Ablative कृष्णकलेः kṛṣṇakaleḥ
कृष्णकल्याः kṛṣṇakalyāḥ
कृष्णकलिभ्याम् kṛṣṇakalibhyām
कृष्णकलिभ्यः kṛṣṇakalibhyaḥ
Genitive कृष्णकलेः kṛṣṇakaleḥ
कृष्णकल्याः kṛṣṇakalyāḥ
कृष्णकल्योः kṛṣṇakalyoḥ
कृष्णकलीनाम् kṛṣṇakalīnām
Locative कृष्णकलौ kṛṣṇakalau
कृष्णकल्याम् kṛṣṇakalyām
कृष्णकल्योः kṛṣṇakalyoḥ
कृष्णकलिषु kṛṣṇakaliṣu