Singular | Dual | Plural | |
Nominative |
कृष्णकलिः
kṛṣṇakaliḥ |
कृष्णकली
kṛṣṇakalī |
कृष्णकलयः
kṛṣṇakalayaḥ |
Vocative |
कृष्णकले
kṛṣṇakale |
कृष्णकली
kṛṣṇakalī |
कृष्णकलयः
kṛṣṇakalayaḥ |
Accusative |
कृष्णकलिम्
kṛṣṇakalim |
कृष्णकली
kṛṣṇakalī |
कृष्णकलीः
kṛṣṇakalīḥ |
Instrumental |
कृष्णकल्या
kṛṣṇakalyā |
कृष्णकलिभ्याम्
kṛṣṇakalibhyām |
कृष्णकलिभिः
kṛṣṇakalibhiḥ |
Dative |
कृष्णकलये
kṛṣṇakalaye कृष्णकल्यै kṛṣṇakalyai |
कृष्णकलिभ्याम्
kṛṣṇakalibhyām |
कृष्णकलिभ्यः
kṛṣṇakalibhyaḥ |
Ablative |
कृष्णकलेः
kṛṣṇakaleḥ कृष्णकल्याः kṛṣṇakalyāḥ |
कृष्णकलिभ्याम्
kṛṣṇakalibhyām |
कृष्णकलिभ्यः
kṛṣṇakalibhyaḥ |
Genitive |
कृष्णकलेः
kṛṣṇakaleḥ कृष्णकल्याः kṛṣṇakalyāḥ |
कृष्णकल्योः
kṛṣṇakalyoḥ |
कृष्णकलीनाम्
kṛṣṇakalīnām |
Locative |
कृष्णकलौ
kṛṣṇakalau कृष्णकल्याम् kṛṣṇakalyām |
कृष्णकल्योः
kṛṣṇakalyoḥ |
कृष्णकलिषु
kṛṣṇakaliṣu |