Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकलि kṛṣṇakali, f.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकलिः kṛṣṇakaliḥ
कृष्णकली kṛṣṇakalī
कृष्णकलयः kṛṣṇakalayaḥ
Vocativo कृष्णकले kṛṣṇakale
कृष्णकली kṛṣṇakalī
कृष्णकलयः kṛṣṇakalayaḥ
Acusativo कृष्णकलिम् kṛṣṇakalim
कृष्णकली kṛṣṇakalī
कृष्णकलीः kṛṣṇakalīḥ
Instrumental कृष्णकल्या kṛṣṇakalyā
कृष्णकलिभ्याम् kṛṣṇakalibhyām
कृष्णकलिभिः kṛṣṇakalibhiḥ
Dativo कृष्णकलये kṛṣṇakalaye
कृष्णकल्यै kṛṣṇakalyai
कृष्णकलिभ्याम् kṛṣṇakalibhyām
कृष्णकलिभ्यः kṛṣṇakalibhyaḥ
Ablativo कृष्णकलेः kṛṣṇakaleḥ
कृष्णकल्याः kṛṣṇakalyāḥ
कृष्णकलिभ्याम् kṛṣṇakalibhyām
कृष्णकलिभ्यः kṛṣṇakalibhyaḥ
Genitivo कृष्णकलेः kṛṣṇakaleḥ
कृष्णकल्याः kṛṣṇakalyāḥ
कृष्णकल्योः kṛṣṇakalyoḥ
कृष्णकलीनाम् kṛṣṇakalīnām
Locativo कृष्णकलौ kṛṣṇakalau
कृष्णकल्याम् kṛṣṇakalyām
कृष्णकल्योः kṛṣṇakalyoḥ
कृष्णकलिषु kṛṣṇakaliṣu