Sanskrit tools

Sanskrit declension


Declension of कृष्णकाष्ठ kṛṣṇakāṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकाष्ठम् kṛṣṇakāṣṭham
कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठानि kṛṣṇakāṣṭhāni
Vocative कृष्णकाष्ठ kṛṣṇakāṣṭha
कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठानि kṛṣṇakāṣṭhāni
Accusative कृष्णकाष्ठम् kṛṣṇakāṣṭham
कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठानि kṛṣṇakāṣṭhāni
Instrumental कृष्णकाष्ठेन kṛṣṇakāṣṭhena
कृष्णकाष्ठाभ्याम् kṛṣṇakāṣṭhābhyām
कृष्णकाष्ठैः kṛṣṇakāṣṭhaiḥ
Dative कृष्णकाष्ठाय kṛṣṇakāṣṭhāya
कृष्णकाष्ठाभ्याम् kṛṣṇakāṣṭhābhyām
कृष्णकाष्ठेभ्यः kṛṣṇakāṣṭhebhyaḥ
Ablative कृष्णकाष्ठात् kṛṣṇakāṣṭhāt
कृष्णकाष्ठाभ्याम् kṛṣṇakāṣṭhābhyām
कृष्णकाष्ठेभ्यः kṛṣṇakāṣṭhebhyaḥ
Genitive कृष्णकाष्ठस्य kṛṣṇakāṣṭhasya
कृष्णकाष्ठयोः kṛṣṇakāṣṭhayoḥ
कृष्णकाष्ठानाम् kṛṣṇakāṣṭhānām
Locative कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठयोः kṛṣṇakāṣṭhayoḥ
कृष्णकाष्ठेषु kṛṣṇakāṣṭheṣu