Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णकाष्ठ kṛṣṇakāṣṭha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकाष्ठम् kṛṣṇakāṣṭham
कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठानि kṛṣṇakāṣṭhāni
Vocativo कृष्णकाष्ठ kṛṣṇakāṣṭha
कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठानि kṛṣṇakāṣṭhāni
Acusativo कृष्णकाष्ठम् kṛṣṇakāṣṭham
कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठानि kṛṣṇakāṣṭhāni
Instrumental कृष्णकाष्ठेन kṛṣṇakāṣṭhena
कृष्णकाष्ठाभ्याम् kṛṣṇakāṣṭhābhyām
कृष्णकाष्ठैः kṛṣṇakāṣṭhaiḥ
Dativo कृष्णकाष्ठाय kṛṣṇakāṣṭhāya
कृष्णकाष्ठाभ्याम् kṛṣṇakāṣṭhābhyām
कृष्णकाष्ठेभ्यः kṛṣṇakāṣṭhebhyaḥ
Ablativo कृष्णकाष्ठात् kṛṣṇakāṣṭhāt
कृष्णकाष्ठाभ्याम् kṛṣṇakāṣṭhābhyām
कृष्णकाष्ठेभ्यः kṛṣṇakāṣṭhebhyaḥ
Genitivo कृष्णकाष्ठस्य kṛṣṇakāṣṭhasya
कृष्णकाष्ठयोः kṛṣṇakāṣṭhayoḥ
कृष्णकाष्ठानाम् kṛṣṇakāṣṭhānām
Locativo कृष्णकाष्ठे kṛṣṇakāṣṭhe
कृष्णकाष्ठयोः kṛṣṇakāṣṭhayoḥ
कृष्णकाष्ठेषु kṛṣṇakāṣṭheṣu