| Singular | Dual | Plural |
Nominativo |
कृष्णकाष्ठम्
kṛṣṇakāṣṭham
|
कृष्णकाष्ठे
kṛṣṇakāṣṭhe
|
कृष्णकाष्ठानि
kṛṣṇakāṣṭhāni
|
Vocativo |
कृष्णकाष्ठ
kṛṣṇakāṣṭha
|
कृष्णकाष्ठे
kṛṣṇakāṣṭhe
|
कृष्णकाष्ठानि
kṛṣṇakāṣṭhāni
|
Acusativo |
कृष्णकाष्ठम्
kṛṣṇakāṣṭham
|
कृष्णकाष्ठे
kṛṣṇakāṣṭhe
|
कृष्णकाष्ठानि
kṛṣṇakāṣṭhāni
|
Instrumental |
कृष्णकाष्ठेन
kṛṣṇakāṣṭhena
|
कृष्णकाष्ठाभ्याम्
kṛṣṇakāṣṭhābhyām
|
कृष्णकाष्ठैः
kṛṣṇakāṣṭhaiḥ
|
Dativo |
कृष्णकाष्ठाय
kṛṣṇakāṣṭhāya
|
कृष्णकाष्ठाभ्याम्
kṛṣṇakāṣṭhābhyām
|
कृष्णकाष्ठेभ्यः
kṛṣṇakāṣṭhebhyaḥ
|
Ablativo |
कृष्णकाष्ठात्
kṛṣṇakāṣṭhāt
|
कृष्णकाष्ठाभ्याम्
kṛṣṇakāṣṭhābhyām
|
कृष्णकाष्ठेभ्यः
kṛṣṇakāṣṭhebhyaḥ
|
Genitivo |
कृष्णकाष्ठस्य
kṛṣṇakāṣṭhasya
|
कृष्णकाष्ठयोः
kṛṣṇakāṣṭhayoḥ
|
कृष्णकाष्ठानाम्
kṛṣṇakāṣṭhānām
|
Locativo |
कृष्णकाष्ठे
kṛṣṇakāṣṭhe
|
कृष्णकाष्ठयोः
kṛṣṇakāṣṭhayoḥ
|
कृष्णकाष्ठेषु
kṛṣṇakāṣṭheṣu
|