Sanskrit tools

Sanskrit declension


Declension of कृष्णकिंकरप्रक्रिया kṛṣṇakiṁkaraprakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकिंकरप्रक्रिया kṛṣṇakiṁkaraprakriyā
कृष्णकिंकरप्रक्रिये kṛṣṇakiṁkaraprakriye
कृष्णकिंकरप्रक्रियाः kṛṣṇakiṁkaraprakriyāḥ
Vocative कृष्णकिंकरप्रक्रिये kṛṣṇakiṁkaraprakriye
कृष्णकिंकरप्रक्रिये kṛṣṇakiṁkaraprakriye
कृष्णकिंकरप्रक्रियाः kṛṣṇakiṁkaraprakriyāḥ
Accusative कृष्णकिंकरप्रक्रियाम् kṛṣṇakiṁkaraprakriyām
कृष्णकिंकरप्रक्रिये kṛṣṇakiṁkaraprakriye
कृष्णकिंकरप्रक्रियाः kṛṣṇakiṁkaraprakriyāḥ
Instrumental कृष्णकिंकरप्रक्रियया kṛṣṇakiṁkaraprakriyayā
कृष्णकिंकरप्रक्रियाभ्याम् kṛṣṇakiṁkaraprakriyābhyām
कृष्णकिंकरप्रक्रियाभिः kṛṣṇakiṁkaraprakriyābhiḥ
Dative कृष्णकिंकरप्रक्रियायै kṛṣṇakiṁkaraprakriyāyai
कृष्णकिंकरप्रक्रियाभ्याम् kṛṣṇakiṁkaraprakriyābhyām
कृष्णकिंकरप्रक्रियाभ्यः kṛṣṇakiṁkaraprakriyābhyaḥ
Ablative कृष्णकिंकरप्रक्रियायाः kṛṣṇakiṁkaraprakriyāyāḥ
कृष्णकिंकरप्रक्रियाभ्याम् kṛṣṇakiṁkaraprakriyābhyām
कृष्णकिंकरप्रक्रियाभ्यः kṛṣṇakiṁkaraprakriyābhyaḥ
Genitive कृष्णकिंकरप्रक्रियायाः kṛṣṇakiṁkaraprakriyāyāḥ
कृष्णकिंकरप्रक्रिययोः kṛṣṇakiṁkaraprakriyayoḥ
कृष्णकिंकरप्रक्रियाणाम् kṛṣṇakiṁkaraprakriyāṇām
Locative कृष्णकिंकरप्रक्रियायाम् kṛṣṇakiṁkaraprakriyāyām
कृष्णकिंकरप्रक्रिययोः kṛṣṇakiṁkaraprakriyayoḥ
कृष्णकिंकरप्रक्रियासु kṛṣṇakiṁkaraprakriyāsu