| Singular | Dual | Plural |
Nominativo |
कृष्णकिंकरप्रक्रिया
kṛṣṇakiṁkaraprakriyā
|
कृष्णकिंकरप्रक्रिये
kṛṣṇakiṁkaraprakriye
|
कृष्णकिंकरप्रक्रियाः
kṛṣṇakiṁkaraprakriyāḥ
|
Vocativo |
कृष्णकिंकरप्रक्रिये
kṛṣṇakiṁkaraprakriye
|
कृष्णकिंकरप्रक्रिये
kṛṣṇakiṁkaraprakriye
|
कृष्णकिंकरप्रक्रियाः
kṛṣṇakiṁkaraprakriyāḥ
|
Acusativo |
कृष्णकिंकरप्रक्रियाम्
kṛṣṇakiṁkaraprakriyām
|
कृष्णकिंकरप्रक्रिये
kṛṣṇakiṁkaraprakriye
|
कृष्णकिंकरप्रक्रियाः
kṛṣṇakiṁkaraprakriyāḥ
|
Instrumental |
कृष्णकिंकरप्रक्रियया
kṛṣṇakiṁkaraprakriyayā
|
कृष्णकिंकरप्रक्रियाभ्याम्
kṛṣṇakiṁkaraprakriyābhyām
|
कृष्णकिंकरप्रक्रियाभिः
kṛṣṇakiṁkaraprakriyābhiḥ
|
Dativo |
कृष्णकिंकरप्रक्रियायै
kṛṣṇakiṁkaraprakriyāyai
|
कृष्णकिंकरप्रक्रियाभ्याम्
kṛṣṇakiṁkaraprakriyābhyām
|
कृष्णकिंकरप्रक्रियाभ्यः
kṛṣṇakiṁkaraprakriyābhyaḥ
|
Ablativo |
कृष्णकिंकरप्रक्रियायाः
kṛṣṇakiṁkaraprakriyāyāḥ
|
कृष्णकिंकरप्रक्रियाभ्याम्
kṛṣṇakiṁkaraprakriyābhyām
|
कृष्णकिंकरप्रक्रियाभ्यः
kṛṣṇakiṁkaraprakriyābhyaḥ
|
Genitivo |
कृष्णकिंकरप्रक्रियायाः
kṛṣṇakiṁkaraprakriyāyāḥ
|
कृष्णकिंकरप्रक्रिययोः
kṛṣṇakiṁkaraprakriyayoḥ
|
कृष्णकिंकरप्रक्रियाणाम्
kṛṣṇakiṁkaraprakriyāṇām
|
Locativo |
कृष्णकिंकरप्रक्रियायाम्
kṛṣṇakiṁkaraprakriyāyām
|
कृष्णकिंकरप्रक्रिययोः
kṛṣṇakiṁkaraprakriyayoḥ
|
कृष्णकिंकरप्रक्रियासु
kṛṣṇakiṁkaraprakriyāsu
|