Sanskrit tools

Sanskrit declension


Declension of कृष्णकीर्तन kṛṣṇakīrtana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकीर्तनम् kṛṣṇakīrtanam
कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनानि kṛṣṇakīrtanāni
Vocative कृष्णकीर्तन kṛṣṇakīrtana
कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनानि kṛṣṇakīrtanāni
Accusative कृष्णकीर्तनम् kṛṣṇakīrtanam
कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनानि kṛṣṇakīrtanāni
Instrumental कृष्णकीर्तनेन kṛṣṇakīrtanena
कृष्णकीर्तनाभ्याम् kṛṣṇakīrtanābhyām
कृष्णकीर्तनैः kṛṣṇakīrtanaiḥ
Dative कृष्णकीर्तनाय kṛṣṇakīrtanāya
कृष्णकीर्तनाभ्याम् kṛṣṇakīrtanābhyām
कृष्णकीर्तनेभ्यः kṛṣṇakīrtanebhyaḥ
Ablative कृष्णकीर्तनात् kṛṣṇakīrtanāt
कृष्णकीर्तनाभ्याम् kṛṣṇakīrtanābhyām
कृष्णकीर्तनेभ्यः kṛṣṇakīrtanebhyaḥ
Genitive कृष्णकीर्तनस्य kṛṣṇakīrtanasya
कृष्णकीर्तनयोः kṛṣṇakīrtanayoḥ
कृष्णकीर्तनानाम् kṛṣṇakīrtanānām
Locative कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनयोः kṛṣṇakīrtanayoḥ
कृष्णकीर्तनेषु kṛṣṇakīrtaneṣu