| Singular | Dual | Plural |
Nominativo |
कृष्णकीर्तनम्
kṛṣṇakīrtanam
|
कृष्णकीर्तने
kṛṣṇakīrtane
|
कृष्णकीर्तनानि
kṛṣṇakīrtanāni
|
Vocativo |
कृष्णकीर्तन
kṛṣṇakīrtana
|
कृष्णकीर्तने
kṛṣṇakīrtane
|
कृष्णकीर्तनानि
kṛṣṇakīrtanāni
|
Acusativo |
कृष्णकीर्तनम्
kṛṣṇakīrtanam
|
कृष्णकीर्तने
kṛṣṇakīrtane
|
कृष्णकीर्तनानि
kṛṣṇakīrtanāni
|
Instrumental |
कृष्णकीर्तनेन
kṛṣṇakīrtanena
|
कृष्णकीर्तनाभ्याम्
kṛṣṇakīrtanābhyām
|
कृष्णकीर्तनैः
kṛṣṇakīrtanaiḥ
|
Dativo |
कृष्णकीर्तनाय
kṛṣṇakīrtanāya
|
कृष्णकीर्तनाभ्याम्
kṛṣṇakīrtanābhyām
|
कृष्णकीर्तनेभ्यः
kṛṣṇakīrtanebhyaḥ
|
Ablativo |
कृष्णकीर्तनात्
kṛṣṇakīrtanāt
|
कृष्णकीर्तनाभ्याम्
kṛṣṇakīrtanābhyām
|
कृष्णकीर्तनेभ्यः
kṛṣṇakīrtanebhyaḥ
|
Genitivo |
कृष्णकीर्तनस्य
kṛṣṇakīrtanasya
|
कृष्णकीर्तनयोः
kṛṣṇakīrtanayoḥ
|
कृष्णकीर्तनानाम्
kṛṣṇakīrtanānām
|
Locativo |
कृष्णकीर्तने
kṛṣṇakīrtane
|
कृष्णकीर्तनयोः
kṛṣṇakīrtanayoḥ
|
कृष्णकीर्तनेषु
kṛṣṇakīrtaneṣu
|