Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकीर्तन kṛṣṇakīrtana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकीर्तनम् kṛṣṇakīrtanam
कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनानि kṛṣṇakīrtanāni
Vocativo कृष्णकीर्तन kṛṣṇakīrtana
कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनानि kṛṣṇakīrtanāni
Acusativo कृष्णकीर्तनम् kṛṣṇakīrtanam
कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनानि kṛṣṇakīrtanāni
Instrumental कृष्णकीर्तनेन kṛṣṇakīrtanena
कृष्णकीर्तनाभ्याम् kṛṣṇakīrtanābhyām
कृष्णकीर्तनैः kṛṣṇakīrtanaiḥ
Dativo कृष्णकीर्तनाय kṛṣṇakīrtanāya
कृष्णकीर्तनाभ्याम् kṛṣṇakīrtanābhyām
कृष्णकीर्तनेभ्यः kṛṣṇakīrtanebhyaḥ
Ablativo कृष्णकीर्तनात् kṛṣṇakīrtanāt
कृष्णकीर्तनाभ्याम् kṛṣṇakīrtanābhyām
कृष्णकीर्तनेभ्यः kṛṣṇakīrtanebhyaḥ
Genitivo कृष्णकीर्तनस्य kṛṣṇakīrtanasya
कृष्णकीर्तनयोः kṛṣṇakīrtanayoḥ
कृष्णकीर्तनानाम् kṛṣṇakīrtanānām
Locativo कृष्णकीर्तने kṛṣṇakīrtane
कृष्णकीर्तनयोः kṛṣṇakīrtanayoḥ
कृष्णकीर्तनेषु kṛṣṇakīrtaneṣu