Sanskrit tools

Sanskrit declension


Declension of कृष्णकुतूहल kṛṣṇakutūhala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकुतूहलम् kṛṣṇakutūhalam
कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलानि kṛṣṇakutūhalāni
Vocative कृष्णकुतूहल kṛṣṇakutūhala
कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलानि kṛṣṇakutūhalāni
Accusative कृष्णकुतूहलम् kṛṣṇakutūhalam
कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलानि kṛṣṇakutūhalāni
Instrumental कृष्णकुतूहलेन kṛṣṇakutūhalena
कृष्णकुतूहलाभ्याम् kṛṣṇakutūhalābhyām
कृष्णकुतूहलैः kṛṣṇakutūhalaiḥ
Dative कृष्णकुतूहलाय kṛṣṇakutūhalāya
कृष्णकुतूहलाभ्याम् kṛṣṇakutūhalābhyām
कृष्णकुतूहलेभ्यः kṛṣṇakutūhalebhyaḥ
Ablative कृष्णकुतूहलात् kṛṣṇakutūhalāt
कृष्णकुतूहलाभ्याम् kṛṣṇakutūhalābhyām
कृष्णकुतूहलेभ्यः kṛṣṇakutūhalebhyaḥ
Genitive कृष्णकुतूहलस्य kṛṣṇakutūhalasya
कृष्णकुतूहलयोः kṛṣṇakutūhalayoḥ
कृष्णकुतूहलानाम् kṛṣṇakutūhalānām
Locative कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलयोः kṛṣṇakutūhalayoḥ
कृष्णकुतूहलेषु kṛṣṇakutūhaleṣu