Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णकुतूहल kṛṣṇakutūhala, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकुतूहलम् kṛṣṇakutūhalam
कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलानि kṛṣṇakutūhalāni
Vocativo कृष्णकुतूहल kṛṣṇakutūhala
कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलानि kṛṣṇakutūhalāni
Acusativo कृष्णकुतूहलम् kṛṣṇakutūhalam
कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलानि kṛṣṇakutūhalāni
Instrumental कृष्णकुतूहलेन kṛṣṇakutūhalena
कृष्णकुतूहलाभ्याम् kṛṣṇakutūhalābhyām
कृष्णकुतूहलैः kṛṣṇakutūhalaiḥ
Dativo कृष्णकुतूहलाय kṛṣṇakutūhalāya
कृष्णकुतूहलाभ्याम् kṛṣṇakutūhalābhyām
कृष्णकुतूहलेभ्यः kṛṣṇakutūhalebhyaḥ
Ablativo कृष्णकुतूहलात् kṛṣṇakutūhalāt
कृष्णकुतूहलाभ्याम् kṛṣṇakutūhalābhyām
कृष्णकुतूहलेभ्यः kṛṣṇakutūhalebhyaḥ
Genitivo कृष्णकुतूहलस्य kṛṣṇakutūhalasya
कृष्णकुतूहलयोः kṛṣṇakutūhalayoḥ
कृष्णकुतूहलानाम् kṛṣṇakutūhalānām
Locativo कृष्णकुतूहले kṛṣṇakutūhale
कृष्णकुतूहलयोः kṛṣṇakutūhalayoḥ
कृष्णकुतूहलेषु kṛṣṇakutūhaleṣu