Sanskrit tools

Sanskrit declension


Declension of कृष्णकेलि kṛṣṇakeli, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकेलिः kṛṣṇakeliḥ
कृष्णकेली kṛṣṇakelī
कृष्णकेलयः kṛṣṇakelayaḥ
Vocative कृष्णकेले kṛṣṇakele
कृष्णकेली kṛṣṇakelī
कृष्णकेलयः kṛṣṇakelayaḥ
Accusative कृष्णकेलिम् kṛṣṇakelim
कृष्णकेली kṛṣṇakelī
कृष्णकेलीः kṛṣṇakelīḥ
Instrumental कृष्णकेल्या kṛṣṇakelyā
कृष्णकेलिभ्याम् kṛṣṇakelibhyām
कृष्णकेलिभिः kṛṣṇakelibhiḥ
Dative कृष्णकेलये kṛṣṇakelaye
कृष्णकेल्यै kṛṣṇakelyai
कृष्णकेलिभ्याम् kṛṣṇakelibhyām
कृष्णकेलिभ्यः kṛṣṇakelibhyaḥ
Ablative कृष्णकेलेः kṛṣṇakeleḥ
कृष्णकेल्याः kṛṣṇakelyāḥ
कृष्णकेलिभ्याम् kṛṣṇakelibhyām
कृष्णकेलिभ्यः kṛṣṇakelibhyaḥ
Genitive कृष्णकेलेः kṛṣṇakeleḥ
कृष्णकेल्याः kṛṣṇakelyāḥ
कृष्णकेल्योः kṛṣṇakelyoḥ
कृष्णकेलीनाम् kṛṣṇakelīnām
Locative कृष्णकेलौ kṛṣṇakelau
कृष्णकेल्याम् kṛṣṇakelyām
कृष्णकेल्योः kṛṣṇakelyoḥ
कृष्णकेलिषु kṛṣṇakeliṣu