Singular | Dual | Plural | |
Nominative |
कृष्णकेलिः
kṛṣṇakeliḥ |
कृष्णकेली
kṛṣṇakelī |
कृष्णकेलयः
kṛṣṇakelayaḥ |
Vocative |
कृष्णकेले
kṛṣṇakele |
कृष्णकेली
kṛṣṇakelī |
कृष्णकेलयः
kṛṣṇakelayaḥ |
Accusative |
कृष्णकेलिम्
kṛṣṇakelim |
कृष्णकेली
kṛṣṇakelī |
कृष्णकेलीः
kṛṣṇakelīḥ |
Instrumental |
कृष्णकेल्या
kṛṣṇakelyā |
कृष्णकेलिभ्याम्
kṛṣṇakelibhyām |
कृष्णकेलिभिः
kṛṣṇakelibhiḥ |
Dative |
कृष्णकेलये
kṛṣṇakelaye कृष्णकेल्यै kṛṣṇakelyai |
कृष्णकेलिभ्याम्
kṛṣṇakelibhyām |
कृष्णकेलिभ्यः
kṛṣṇakelibhyaḥ |
Ablative |
कृष्णकेलेः
kṛṣṇakeleḥ कृष्णकेल्याः kṛṣṇakelyāḥ |
कृष्णकेलिभ्याम्
kṛṣṇakelibhyām |
कृष्णकेलिभ्यः
kṛṣṇakelibhyaḥ |
Genitive |
कृष्णकेलेः
kṛṣṇakeleḥ कृष्णकेल्याः kṛṣṇakelyāḥ |
कृष्णकेल्योः
kṛṣṇakelyoḥ |
कृष्णकेलीनाम्
kṛṣṇakelīnām |
Locative |
कृष्णकेलौ
kṛṣṇakelau कृष्णकेल्याम् kṛṣṇakelyām |
कृष्णकेल्योः
kṛṣṇakelyoḥ |
कृष्णकेलिषु
kṛṣṇakeliṣu |