Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकेलि kṛṣṇakeli, f.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकेलिः kṛṣṇakeliḥ
कृष्णकेली kṛṣṇakelī
कृष्णकेलयः kṛṣṇakelayaḥ
Vocativo कृष्णकेले kṛṣṇakele
कृष्णकेली kṛṣṇakelī
कृष्णकेलयः kṛṣṇakelayaḥ
Acusativo कृष्णकेलिम् kṛṣṇakelim
कृष्णकेली kṛṣṇakelī
कृष्णकेलीः kṛṣṇakelīḥ
Instrumental कृष्णकेल्या kṛṣṇakelyā
कृष्णकेलिभ्याम् kṛṣṇakelibhyām
कृष्णकेलिभिः kṛṣṇakelibhiḥ
Dativo कृष्णकेलये kṛṣṇakelaye
कृष्णकेल्यै kṛṣṇakelyai
कृष्णकेलिभ्याम् kṛṣṇakelibhyām
कृष्णकेलिभ्यः kṛṣṇakelibhyaḥ
Ablativo कृष्णकेलेः kṛṣṇakeleḥ
कृष्णकेल्याः kṛṣṇakelyāḥ
कृष्णकेलिभ्याम् kṛṣṇakelibhyām
कृष्णकेलिभ्यः kṛṣṇakelibhyaḥ
Genitivo कृष्णकेलेः kṛṣṇakeleḥ
कृष्णकेल्याः kṛṣṇakelyāḥ
कृष्णकेल्योः kṛṣṇakelyoḥ
कृष्णकेलीनाम् kṛṣṇakelīnām
Locativo कृष्णकेलौ kṛṣṇakelau
कृष्णकेल्याम् kṛṣṇakelyām
कृष्णकेल्योः kṛṣṇakelyoḥ
कृष्णकेलिषु kṛṣṇakeliṣu