Sanskrit tools

Sanskrit declension


Declension of कृष्णकेश kṛṣṇakeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकेशः kṛṣṇakeśaḥ
कृष्णकेशौ kṛṣṇakeśau
कृष्णकेशाः kṛṣṇakeśāḥ
Vocative कृष्णकेश kṛṣṇakeśa
कृष्णकेशौ kṛṣṇakeśau
कृष्णकेशाः kṛṣṇakeśāḥ
Accusative कृष्णकेशम् kṛṣṇakeśam
कृष्णकेशौ kṛṣṇakeśau
कृष्णकेशान् kṛṣṇakeśān
Instrumental कृष्णकेशेन kṛṣṇakeśena
कृष्णकेशाभ्याम् kṛṣṇakeśābhyām
कृष्णकेशैः kṛṣṇakeśaiḥ
Dative कृष्णकेशाय kṛṣṇakeśāya
कृष्णकेशाभ्याम् kṛṣṇakeśābhyām
कृष्णकेशेभ्यः kṛṣṇakeśebhyaḥ
Ablative कृष्णकेशात् kṛṣṇakeśāt
कृष्णकेशाभ्याम् kṛṣṇakeśābhyām
कृष्णकेशेभ्यः kṛṣṇakeśebhyaḥ
Genitive कृष्णकेशस्य kṛṣṇakeśasya
कृष्णकेशयोः kṛṣṇakeśayoḥ
कृष्णकेशानाम् kṛṣṇakeśānām
Locative कृष्णकेशे kṛṣṇakeśe
कृष्णकेशयोः kṛṣṇakeśayoḥ
कृष्णकेशेषु kṛṣṇakeśeṣu