| Singular | Dual | Plural |
Nominative |
कृष्णकेशः
kṛṣṇakeśaḥ
|
कृष्णकेशौ
kṛṣṇakeśau
|
कृष्णकेशाः
kṛṣṇakeśāḥ
|
Vocative |
कृष्णकेश
kṛṣṇakeśa
|
कृष्णकेशौ
kṛṣṇakeśau
|
कृष्णकेशाः
kṛṣṇakeśāḥ
|
Accusative |
कृष्णकेशम्
kṛṣṇakeśam
|
कृष्णकेशौ
kṛṣṇakeśau
|
कृष्णकेशान्
kṛṣṇakeśān
|
Instrumental |
कृष्णकेशेन
kṛṣṇakeśena
|
कृष्णकेशाभ्याम्
kṛṣṇakeśābhyām
|
कृष्णकेशैः
kṛṣṇakeśaiḥ
|
Dative |
कृष्णकेशाय
kṛṣṇakeśāya
|
कृष्णकेशाभ्याम्
kṛṣṇakeśābhyām
|
कृष्णकेशेभ्यः
kṛṣṇakeśebhyaḥ
|
Ablative |
कृष्णकेशात्
kṛṣṇakeśāt
|
कृष्णकेशाभ्याम्
kṛṣṇakeśābhyām
|
कृष्णकेशेभ्यः
kṛṣṇakeśebhyaḥ
|
Genitive |
कृष्णकेशस्य
kṛṣṇakeśasya
|
कृष्णकेशयोः
kṛṣṇakeśayoḥ
|
कृष्णकेशानाम्
kṛṣṇakeśānām
|
Locative |
कृष्णकेशे
kṛṣṇakeśe
|
कृष्णकेशयोः
kṛṣṇakeśayoḥ
|
कृष्णकेशेषु
kṛṣṇakeśeṣu
|