Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णकेश kṛṣṇakeśa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकेशः kṛṣṇakeśaḥ
कृष्णकेशौ kṛṣṇakeśau
कृष्णकेशाः kṛṣṇakeśāḥ
Vocativo कृष्णकेश kṛṣṇakeśa
कृष्णकेशौ kṛṣṇakeśau
कृष्णकेशाः kṛṣṇakeśāḥ
Acusativo कृष्णकेशम् kṛṣṇakeśam
कृष्णकेशौ kṛṣṇakeśau
कृष्णकेशान् kṛṣṇakeśān
Instrumental कृष्णकेशेन kṛṣṇakeśena
कृष्णकेशाभ्याम् kṛṣṇakeśābhyām
कृष्णकेशैः kṛṣṇakeśaiḥ
Dativo कृष्णकेशाय kṛṣṇakeśāya
कृष्णकेशाभ्याम् kṛṣṇakeśābhyām
कृष्णकेशेभ्यः kṛṣṇakeśebhyaḥ
Ablativo कृष्णकेशात् kṛṣṇakeśāt
कृष्णकेशाभ्याम् kṛṣṇakeśābhyām
कृष्णकेशेभ्यः kṛṣṇakeśebhyaḥ
Genitivo कृष्णकेशस्य kṛṣṇakeśasya
कृष्णकेशयोः kṛṣṇakeśayoḥ
कृष्णकेशानाम् kṛṣṇakeśānām
Locativo कृष्णकेशे kṛṣṇakeśe
कृष्णकेशयोः kṛṣṇakeśayoḥ
कृष्णकेशेषु kṛṣṇakeśeṣu