Sanskrit tools

Sanskrit declension


Declension of कृष्णकोहल kṛṣṇakohala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकोहलः kṛṣṇakohalaḥ
कृष्णकोहलौ kṛṣṇakohalau
कृष्णकोहलाः kṛṣṇakohalāḥ
Vocative कृष्णकोहल kṛṣṇakohala
कृष्णकोहलौ kṛṣṇakohalau
कृष्णकोहलाः kṛṣṇakohalāḥ
Accusative कृष्णकोहलम् kṛṣṇakohalam
कृष्णकोहलौ kṛṣṇakohalau
कृष्णकोहलान् kṛṣṇakohalān
Instrumental कृष्णकोहलेन kṛṣṇakohalena
कृष्णकोहलाभ्याम् kṛṣṇakohalābhyām
कृष्णकोहलैः kṛṣṇakohalaiḥ
Dative कृष्णकोहलाय kṛṣṇakohalāya
कृष्णकोहलाभ्याम् kṛṣṇakohalābhyām
कृष्णकोहलेभ्यः kṛṣṇakohalebhyaḥ
Ablative कृष्णकोहलात् kṛṣṇakohalāt
कृष्णकोहलाभ्याम् kṛṣṇakohalābhyām
कृष्णकोहलेभ्यः kṛṣṇakohalebhyaḥ
Genitive कृष्णकोहलस्य kṛṣṇakohalasya
कृष्णकोहलयोः kṛṣṇakohalayoḥ
कृष्णकोहलानाम् kṛṣṇakohalānām
Locative कृष्णकोहले kṛṣṇakohale
कृष्णकोहलयोः kṛṣṇakohalayoḥ
कृष्णकोहलेषु kṛṣṇakohaleṣu