| Singular | Dual | Plural |
Nominative |
कृष्णकोहलः
kṛṣṇakohalaḥ
|
कृष्णकोहलौ
kṛṣṇakohalau
|
कृष्णकोहलाः
kṛṣṇakohalāḥ
|
Vocative |
कृष्णकोहल
kṛṣṇakohala
|
कृष्णकोहलौ
kṛṣṇakohalau
|
कृष्णकोहलाः
kṛṣṇakohalāḥ
|
Accusative |
कृष्णकोहलम्
kṛṣṇakohalam
|
कृष्णकोहलौ
kṛṣṇakohalau
|
कृष्णकोहलान्
kṛṣṇakohalān
|
Instrumental |
कृष्णकोहलेन
kṛṣṇakohalena
|
कृष्णकोहलाभ्याम्
kṛṣṇakohalābhyām
|
कृष्णकोहलैः
kṛṣṇakohalaiḥ
|
Dative |
कृष्णकोहलाय
kṛṣṇakohalāya
|
कृष्णकोहलाभ्याम्
kṛṣṇakohalābhyām
|
कृष्णकोहलेभ्यः
kṛṣṇakohalebhyaḥ
|
Ablative |
कृष्णकोहलात्
kṛṣṇakohalāt
|
कृष्णकोहलाभ्याम्
kṛṣṇakohalābhyām
|
कृष्णकोहलेभ्यः
kṛṣṇakohalebhyaḥ
|
Genitive |
कृष्णकोहलस्य
kṛṣṇakohalasya
|
कृष्णकोहलयोः
kṛṣṇakohalayoḥ
|
कृष्णकोहलानाम्
kṛṣṇakohalānām
|
Locative |
कृष्णकोहले
kṛṣṇakohale
|
कृष्णकोहलयोः
kṛṣṇakohalayoḥ
|
कृष्णकोहलेषु
kṛṣṇakohaleṣu
|