Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकोहल kṛṣṇakohala, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकोहलः kṛṣṇakohalaḥ
कृष्णकोहलौ kṛṣṇakohalau
कृष्णकोहलाः kṛṣṇakohalāḥ
Vocativo कृष्णकोहल kṛṣṇakohala
कृष्णकोहलौ kṛṣṇakohalau
कृष्णकोहलाः kṛṣṇakohalāḥ
Acusativo कृष्णकोहलम् kṛṣṇakohalam
कृष्णकोहलौ kṛṣṇakohalau
कृष्णकोहलान् kṛṣṇakohalān
Instrumental कृष्णकोहलेन kṛṣṇakohalena
कृष्णकोहलाभ्याम् kṛṣṇakohalābhyām
कृष्णकोहलैः kṛṣṇakohalaiḥ
Dativo कृष्णकोहलाय kṛṣṇakohalāya
कृष्णकोहलाभ्याम् kṛṣṇakohalābhyām
कृष्णकोहलेभ्यः kṛṣṇakohalebhyaḥ
Ablativo कृष्णकोहलात् kṛṣṇakohalāt
कृष्णकोहलाभ्याम् kṛṣṇakohalābhyām
कृष्णकोहलेभ्यः kṛṣṇakohalebhyaḥ
Genitivo कृष्णकोहलस्य kṛṣṇakohalasya
कृष्णकोहलयोः kṛṣṇakohalayoḥ
कृष्णकोहलानाम् kṛṣṇakohalānām
Locativo कृष्णकोहले kṛṣṇakohale
कृष्णकोहलयोः kṛṣṇakohalayoḥ
कृष्णकोहलेषु kṛṣṇakohaleṣu