Sanskrit tools

Sanskrit declension


Declension of कृष्णक्रीडित kṛṣṇakrīḍita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णक्रीडितम् kṛṣṇakrīḍitam
कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितानि kṛṣṇakrīḍitāni
Vocative कृष्णक्रीडित kṛṣṇakrīḍita
कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितानि kṛṣṇakrīḍitāni
Accusative कृष्णक्रीडितम् kṛṣṇakrīḍitam
कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितानि kṛṣṇakrīḍitāni
Instrumental कृष्णक्रीडितेन kṛṣṇakrīḍitena
कृष्णक्रीडिताभ्याम् kṛṣṇakrīḍitābhyām
कृष्णक्रीडितैः kṛṣṇakrīḍitaiḥ
Dative कृष्णक्रीडिताय kṛṣṇakrīḍitāya
कृष्णक्रीडिताभ्याम् kṛṣṇakrīḍitābhyām
कृष्णक्रीडितेभ्यः kṛṣṇakrīḍitebhyaḥ
Ablative कृष्णक्रीडितात् kṛṣṇakrīḍitāt
कृष्णक्रीडिताभ्याम् kṛṣṇakrīḍitābhyām
कृष्णक्रीडितेभ्यः kṛṣṇakrīḍitebhyaḥ
Genitive कृष्णक्रीडितस्य kṛṣṇakrīḍitasya
कृष्णक्रीडितयोः kṛṣṇakrīḍitayoḥ
कृष्णक्रीडितानाम् kṛṣṇakrīḍitānām
Locative कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितयोः kṛṣṇakrīḍitayoḥ
कृष्णक्रीडितेषु kṛṣṇakrīḍiteṣu