| Singular | Dual | Plural |
Nominative |
कृष्णक्रीडितम्
kṛṣṇakrīḍitam
|
कृष्णक्रीडिते
kṛṣṇakrīḍite
|
कृष्णक्रीडितानि
kṛṣṇakrīḍitāni
|
Vocative |
कृष्णक्रीडित
kṛṣṇakrīḍita
|
कृष्णक्रीडिते
kṛṣṇakrīḍite
|
कृष्णक्रीडितानि
kṛṣṇakrīḍitāni
|
Accusative |
कृष्णक्रीडितम्
kṛṣṇakrīḍitam
|
कृष्णक्रीडिते
kṛṣṇakrīḍite
|
कृष्णक्रीडितानि
kṛṣṇakrīḍitāni
|
Instrumental |
कृष्णक्रीडितेन
kṛṣṇakrīḍitena
|
कृष्णक्रीडिताभ्याम्
kṛṣṇakrīḍitābhyām
|
कृष्णक्रीडितैः
kṛṣṇakrīḍitaiḥ
|
Dative |
कृष्णक्रीडिताय
kṛṣṇakrīḍitāya
|
कृष्णक्रीडिताभ्याम्
kṛṣṇakrīḍitābhyām
|
कृष्णक्रीडितेभ्यः
kṛṣṇakrīḍitebhyaḥ
|
Ablative |
कृष्णक्रीडितात्
kṛṣṇakrīḍitāt
|
कृष्णक्रीडिताभ्याम्
kṛṣṇakrīḍitābhyām
|
कृष्णक्रीडितेभ्यः
kṛṣṇakrīḍitebhyaḥ
|
Genitive |
कृष्णक्रीडितस्य
kṛṣṇakrīḍitasya
|
कृष्णक्रीडितयोः
kṛṣṇakrīḍitayoḥ
|
कृष्णक्रीडितानाम्
kṛṣṇakrīḍitānām
|
Locative |
कृष्णक्रीडिते
kṛṣṇakrīḍite
|
कृष्णक्रीडितयोः
kṛṣṇakrīḍitayoḥ
|
कृष्णक्रीडितेषु
kṛṣṇakrīḍiteṣu
|