Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णक्रीडित kṛṣṇakrīḍita, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णक्रीडितम् kṛṣṇakrīḍitam
कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितानि kṛṣṇakrīḍitāni
Vocativo कृष्णक्रीडित kṛṣṇakrīḍita
कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितानि kṛṣṇakrīḍitāni
Acusativo कृष्णक्रीडितम् kṛṣṇakrīḍitam
कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितानि kṛṣṇakrīḍitāni
Instrumental कृष्णक्रीडितेन kṛṣṇakrīḍitena
कृष्णक्रीडिताभ्याम् kṛṣṇakrīḍitābhyām
कृष्णक्रीडितैः kṛṣṇakrīḍitaiḥ
Dativo कृष्णक्रीडिताय kṛṣṇakrīḍitāya
कृष्णक्रीडिताभ्याम् kṛṣṇakrīḍitābhyām
कृष्णक्रीडितेभ्यः kṛṣṇakrīḍitebhyaḥ
Ablativo कृष्णक्रीडितात् kṛṣṇakrīḍitāt
कृष्णक्रीडिताभ्याम् kṛṣṇakrīḍitābhyām
कृष्णक्रीडितेभ्यः kṛṣṇakrīḍitebhyaḥ
Genitivo कृष्णक्रीडितस्य kṛṣṇakrīḍitasya
कृष्णक्रीडितयोः kṛṣṇakrīḍitayoḥ
कृष्णक्रीडितानाम् kṛṣṇakrīḍitānām
Locativo कृष्णक्रीडिते kṛṣṇakrīḍite
कृष्णक्रीडितयोः kṛṣṇakrīḍitayoḥ
कृष्णक्रीडितेषु kṛṣṇakrīḍiteṣu