| Singular | Dual | Plural |
Nominative |
कृष्णखण्डम्
kṛṣṇakhaṇḍam
|
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डानि
kṛṣṇakhaṇḍāni
|
Vocative |
कृष्णखण्ड
kṛṣṇakhaṇḍa
|
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डानि
kṛṣṇakhaṇḍāni
|
Accusative |
कृष्णखण्डम्
kṛṣṇakhaṇḍam
|
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डानि
kṛṣṇakhaṇḍāni
|
Instrumental |
कृष्णखण्डेन
kṛṣṇakhaṇḍena
|
कृष्णखण्डाभ्याम्
kṛṣṇakhaṇḍābhyām
|
कृष्णखण्डैः
kṛṣṇakhaṇḍaiḥ
|
Dative |
कृष्णखण्डाय
kṛṣṇakhaṇḍāya
|
कृष्णखण्डाभ्याम्
kṛṣṇakhaṇḍābhyām
|
कृष्णखण्डेभ्यः
kṛṣṇakhaṇḍebhyaḥ
|
Ablative |
कृष्णखण्डात्
kṛṣṇakhaṇḍāt
|
कृष्णखण्डाभ्याम्
kṛṣṇakhaṇḍābhyām
|
कृष्णखण्डेभ्यः
kṛṣṇakhaṇḍebhyaḥ
|
Genitive |
कृष्णखण्डस्य
kṛṣṇakhaṇḍasya
|
कृष्णखण्डयोः
kṛṣṇakhaṇḍayoḥ
|
कृष्णखण्डानाम्
kṛṣṇakhaṇḍānām
|
Locative |
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डयोः
kṛṣṇakhaṇḍayoḥ
|
कृष्णखण्डेषु
kṛṣṇakhaṇḍeṣu
|