Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णखण्ड kṛṣṇakhaṇḍa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णखण्डम् kṛṣṇakhaṇḍam
कृष्णखण्डे kṛṣṇakhaṇḍe
कृष्णखण्डानि kṛṣṇakhaṇḍāni
Vocativo कृष्णखण्ड kṛṣṇakhaṇḍa
कृष्णखण्डे kṛṣṇakhaṇḍe
कृष्णखण्डानि kṛṣṇakhaṇḍāni
Acusativo कृष्णखण्डम् kṛṣṇakhaṇḍam
कृष्णखण्डे kṛṣṇakhaṇḍe
कृष्णखण्डानि kṛṣṇakhaṇḍāni
Instrumental कृष्णखण्डेन kṛṣṇakhaṇḍena
कृष्णखण्डाभ्याम् kṛṣṇakhaṇḍābhyām
कृष्णखण्डैः kṛṣṇakhaṇḍaiḥ
Dativo कृष्णखण्डाय kṛṣṇakhaṇḍāya
कृष्णखण्डाभ्याम् kṛṣṇakhaṇḍābhyām
कृष्णखण्डेभ्यः kṛṣṇakhaṇḍebhyaḥ
Ablativo कृष्णखण्डात् kṛṣṇakhaṇḍāt
कृष्णखण्डाभ्याम् kṛṣṇakhaṇḍābhyām
कृष्णखण्डेभ्यः kṛṣṇakhaṇḍebhyaḥ
Genitivo कृष्णखण्डस्य kṛṣṇakhaṇḍasya
कृष्णखण्डयोः kṛṣṇakhaṇḍayoḥ
कृष्णखण्डानाम् kṛṣṇakhaṇḍānām
Locativo कृष्णखण्डे kṛṣṇakhaṇḍe
कृष्णखण्डयोः kṛṣṇakhaṇḍayoḥ
कृष्णखण्डेषु kṛṣṇakhaṇḍeṣu