| Singular | Dual | Plural |
Nominativo |
कृष्णखण्डम्
kṛṣṇakhaṇḍam
|
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डानि
kṛṣṇakhaṇḍāni
|
Vocativo |
कृष्णखण्ड
kṛṣṇakhaṇḍa
|
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डानि
kṛṣṇakhaṇḍāni
|
Acusativo |
कृष्णखण्डम्
kṛṣṇakhaṇḍam
|
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डानि
kṛṣṇakhaṇḍāni
|
Instrumental |
कृष्णखण्डेन
kṛṣṇakhaṇḍena
|
कृष्णखण्डाभ्याम्
kṛṣṇakhaṇḍābhyām
|
कृष्णखण्डैः
kṛṣṇakhaṇḍaiḥ
|
Dativo |
कृष्णखण्डाय
kṛṣṇakhaṇḍāya
|
कृष्णखण्डाभ्याम्
kṛṣṇakhaṇḍābhyām
|
कृष्णखण्डेभ्यः
kṛṣṇakhaṇḍebhyaḥ
|
Ablativo |
कृष्णखण्डात्
kṛṣṇakhaṇḍāt
|
कृष्णखण्डाभ्याम्
kṛṣṇakhaṇḍābhyām
|
कृष्णखण्डेभ्यः
kṛṣṇakhaṇḍebhyaḥ
|
Genitivo |
कृष्णखण्डस्य
kṛṣṇakhaṇḍasya
|
कृष्णखण्डयोः
kṛṣṇakhaṇḍayoḥ
|
कृष्णखण्डानाम्
kṛṣṇakhaṇḍānām
|
Locativo |
कृष्णखण्डे
kṛṣṇakhaṇḍe
|
कृष्णखण्डयोः
kṛṣṇakhaṇḍayoḥ
|
कृष्णखण्डेषु
kṛṣṇakhaṇḍeṣu
|