Sanskrit tools

Sanskrit declension


Declension of कृष्णगङ्गा kṛṣṇagaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णगङ्गा kṛṣṇagaṅgā
कृष्णगङ्गे kṛṣṇagaṅge
कृष्णगङ्गाः kṛṣṇagaṅgāḥ
Vocative कृष्णगङ्गे kṛṣṇagaṅge
कृष्णगङ्गे kṛṣṇagaṅge
कृष्णगङ्गाः kṛṣṇagaṅgāḥ
Accusative कृष्णगङ्गाम् kṛṣṇagaṅgām
कृष्णगङ्गे kṛṣṇagaṅge
कृष्णगङ्गाः kṛṣṇagaṅgāḥ
Instrumental कृष्णगङ्गया kṛṣṇagaṅgayā
कृष्णगङ्गाभ्याम् kṛṣṇagaṅgābhyām
कृष्णगङ्गाभिः kṛṣṇagaṅgābhiḥ
Dative कृष्णगङ्गायै kṛṣṇagaṅgāyai
कृष्णगङ्गाभ्याम् kṛṣṇagaṅgābhyām
कृष्णगङ्गाभ्यः kṛṣṇagaṅgābhyaḥ
Ablative कृष्णगङ्गायाः kṛṣṇagaṅgāyāḥ
कृष्णगङ्गाभ्याम् kṛṣṇagaṅgābhyām
कृष्णगङ्गाभ्यः kṛṣṇagaṅgābhyaḥ
Genitive कृष्णगङ्गायाः kṛṣṇagaṅgāyāḥ
कृष्णगङ्गयोः kṛṣṇagaṅgayoḥ
कृष्णगङ्गानाम् kṛṣṇagaṅgānām
Locative कृष्णगङ्गायाम् kṛṣṇagaṅgāyām
कृष्णगङ्गयोः kṛṣṇagaṅgayoḥ
कृष्णगङ्गासु kṛṣṇagaṅgāsu