| Singular | Dual | Plural |
Nominativo |
कृष्णगङ्गा
kṛṣṇagaṅgā
|
कृष्णगङ्गे
kṛṣṇagaṅge
|
कृष्णगङ्गाः
kṛṣṇagaṅgāḥ
|
Vocativo |
कृष्णगङ्गे
kṛṣṇagaṅge
|
कृष्णगङ्गे
kṛṣṇagaṅge
|
कृष्णगङ्गाः
kṛṣṇagaṅgāḥ
|
Acusativo |
कृष्णगङ्गाम्
kṛṣṇagaṅgām
|
कृष्णगङ्गे
kṛṣṇagaṅge
|
कृष्णगङ्गाः
kṛṣṇagaṅgāḥ
|
Instrumental |
कृष्णगङ्गया
kṛṣṇagaṅgayā
|
कृष्णगङ्गाभ्याम्
kṛṣṇagaṅgābhyām
|
कृष्णगङ्गाभिः
kṛṣṇagaṅgābhiḥ
|
Dativo |
कृष्णगङ्गायै
kṛṣṇagaṅgāyai
|
कृष्णगङ्गाभ्याम्
kṛṣṇagaṅgābhyām
|
कृष्णगङ्गाभ्यः
kṛṣṇagaṅgābhyaḥ
|
Ablativo |
कृष्णगङ्गायाः
kṛṣṇagaṅgāyāḥ
|
कृष्णगङ्गाभ्याम्
kṛṣṇagaṅgābhyām
|
कृष्णगङ्गाभ्यः
kṛṣṇagaṅgābhyaḥ
|
Genitivo |
कृष्णगङ्गायाः
kṛṣṇagaṅgāyāḥ
|
कृष्णगङ्गयोः
kṛṣṇagaṅgayoḥ
|
कृष्णगङ्गानाम्
kṛṣṇagaṅgānām
|
Locativo |
कृष्णगङ्गायाम्
kṛṣṇagaṅgāyām
|
कृष्णगङ्गयोः
kṛṣṇagaṅgayoḥ
|
कृष्णगङ्गासु
kṛṣṇagaṅgāsu
|