Sanskrit tools

Sanskrit declension


Declension of कौशिकात्मज kauśikātmaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौशिकात्मजः kauśikātmajaḥ
कौशिकात्मजौ kauśikātmajau
कौशिकात्मजाः kauśikātmajāḥ
Vocative कौशिकात्मज kauśikātmaja
कौशिकात्मजौ kauśikātmajau
कौशिकात्मजाः kauśikātmajāḥ
Accusative कौशिकात्मजम् kauśikātmajam
कौशिकात्मजौ kauśikātmajau
कौशिकात्मजान् kauśikātmajān
Instrumental कौशिकात्मजेन kauśikātmajena
कौशिकात्मजाभ्याम् kauśikātmajābhyām
कौशिकात्मजैः kauśikātmajaiḥ
Dative कौशिकात्मजाय kauśikātmajāya
कौशिकात्मजाभ्याम् kauśikātmajābhyām
कौशिकात्मजेभ्यः kauśikātmajebhyaḥ
Ablative कौशिकात्मजात् kauśikātmajāt
कौशिकात्मजाभ्याम् kauśikātmajābhyām
कौशिकात्मजेभ्यः kauśikātmajebhyaḥ
Genitive कौशिकात्मजस्य kauśikātmajasya
कौशिकात्मजयोः kauśikātmajayoḥ
कौशिकात्मजानाम् kauśikātmajānām
Locative कौशिकात्मजे kauśikātmaje
कौशिकात्मजयोः kauśikātmajayoḥ
कौशिकात्मजेषु kauśikātmajeṣu