Herramientas de sánscrito

Declinación del sánscrito


Declinación de कौशिकात्मज kauśikātmaja, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कौशिकात्मजः kauśikātmajaḥ
कौशिकात्मजौ kauśikātmajau
कौशिकात्मजाः kauśikātmajāḥ
Vocativo कौशिकात्मज kauśikātmaja
कौशिकात्मजौ kauśikātmajau
कौशिकात्मजाः kauśikātmajāḥ
Acusativo कौशिकात्मजम् kauśikātmajam
कौशिकात्मजौ kauśikātmajau
कौशिकात्मजान् kauśikātmajān
Instrumental कौशिकात्मजेन kauśikātmajena
कौशिकात्मजाभ्याम् kauśikātmajābhyām
कौशिकात्मजैः kauśikātmajaiḥ
Dativo कौशिकात्मजाय kauśikātmajāya
कौशिकात्मजाभ्याम् kauśikātmajābhyām
कौशिकात्मजेभ्यः kauśikātmajebhyaḥ
Ablativo कौशिकात्मजात् kauśikātmajāt
कौशिकात्मजाभ्याम् kauśikātmajābhyām
कौशिकात्मजेभ्यः kauśikātmajebhyaḥ
Genitivo कौशिकात्मजस्य kauśikātmajasya
कौशिकात्मजयोः kauśikātmajayoḥ
कौशिकात्मजानाम् kauśikātmajānām
Locativo कौशिकात्मजे kauśikātmaje
कौशिकात्मजयोः kauśikātmajayoḥ
कौशिकात्मजेषु kauśikātmajeṣu