| Singular | Dual | Plural |
| Nominative |
कौषीतकिब्राह्मणोपनिषत्
kauṣītakibrāhmaṇopaniṣat
|
कौषीतकिब्राह्मणोपनिषदौ
kauṣītakibrāhmaṇopaniṣadau
|
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
| Vocative |
कौषीतकिब्राह्मणोपनिषत्
kauṣītakibrāhmaṇopaniṣat
|
कौषीतकिब्राह्मणोपनिषदौ
kauṣītakibrāhmaṇopaniṣadau
|
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
| Accusative |
कौषीतकिब्राह्मणोपनिषदम्
kauṣītakibrāhmaṇopaniṣadam
|
कौषीतकिब्राह्मणोपनिषदौ
kauṣītakibrāhmaṇopaniṣadau
|
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
| Instrumental |
कौषीतकिब्राह्मणोपनिषदा
kauṣītakibrāhmaṇopaniṣadā
|
कौषीतकिब्राह्मणोपनिषद्भ्याम्
kauṣītakibrāhmaṇopaniṣadbhyām
|
कौषीतकिब्राह्मणोपनिषद्भिः
kauṣītakibrāhmaṇopaniṣadbhiḥ
|
| Dative |
कौषीतकिब्राह्मणोपनिषदे
kauṣītakibrāhmaṇopaniṣade
|
कौषीतकिब्राह्मणोपनिषद्भ्याम्
kauṣītakibrāhmaṇopaniṣadbhyām
|
कौषीतकिब्राह्मणोपनिषद्भ्यः
kauṣītakibrāhmaṇopaniṣadbhyaḥ
|
| Ablative |
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
कौषीतकिब्राह्मणोपनिषद्भ्याम्
kauṣītakibrāhmaṇopaniṣadbhyām
|
कौषीतकिब्राह्मणोपनिषद्भ्यः
kauṣītakibrāhmaṇopaniṣadbhyaḥ
|
| Genitive |
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
कौषीतकिब्राह्मणोपनिषदोः
kauṣītakibrāhmaṇopaniṣadoḥ
|
कौषीतकिब्राह्मणोपनिषदाम्
kauṣītakibrāhmaṇopaniṣadām
|
| Locative |
कौषीतकिब्राह्मणोपनिषदि
kauṣītakibrāhmaṇopaniṣadi
|
कौषीतकिब्राह्मणोपनिषदोः
kauṣītakibrāhmaṇopaniṣadoḥ
|
कौषीतकिब्राह्मणोपनिषत्सु
kauṣītakibrāhmaṇopaniṣatsu
|