Sanskrit tools

Sanskrit declension


Declension of कौषीतकिब्राह्मणोपनिषद् kauṣītakibrāhmaṇopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative कौषीतकिब्राह्मणोपनिषत् kauṣītakibrāhmaṇopaniṣat
कौषीतकिब्राह्मणोपनिषदौ kauṣītakibrāhmaṇopaniṣadau
कौषीतकिब्राह्मणोपनिषदः kauṣītakibrāhmaṇopaniṣadaḥ
Vocative कौषीतकिब्राह्मणोपनिषत् kauṣītakibrāhmaṇopaniṣat
कौषीतकिब्राह्मणोपनिषदौ kauṣītakibrāhmaṇopaniṣadau
कौषीतकिब्राह्मणोपनिषदः kauṣītakibrāhmaṇopaniṣadaḥ
Accusative कौषीतकिब्राह्मणोपनिषदम् kauṣītakibrāhmaṇopaniṣadam
कौषीतकिब्राह्मणोपनिषदौ kauṣītakibrāhmaṇopaniṣadau
कौषीतकिब्राह्मणोपनिषदः kauṣītakibrāhmaṇopaniṣadaḥ
Instrumental कौषीतकिब्राह्मणोपनिषदा kauṣītakibrāhmaṇopaniṣadā
कौषीतकिब्राह्मणोपनिषद्भ्याम् kauṣītakibrāhmaṇopaniṣadbhyām
कौषीतकिब्राह्मणोपनिषद्भिः kauṣītakibrāhmaṇopaniṣadbhiḥ
Dative कौषीतकिब्राह्मणोपनिषदे kauṣītakibrāhmaṇopaniṣade
कौषीतकिब्राह्मणोपनिषद्भ्याम् kauṣītakibrāhmaṇopaniṣadbhyām
कौषीतकिब्राह्मणोपनिषद्भ्यः kauṣītakibrāhmaṇopaniṣadbhyaḥ
Ablative कौषीतकिब्राह्मणोपनिषदः kauṣītakibrāhmaṇopaniṣadaḥ
कौषीतकिब्राह्मणोपनिषद्भ्याम् kauṣītakibrāhmaṇopaniṣadbhyām
कौषीतकिब्राह्मणोपनिषद्भ्यः kauṣītakibrāhmaṇopaniṣadbhyaḥ
Genitive कौषीतकिब्राह्मणोपनिषदः kauṣītakibrāhmaṇopaniṣadaḥ
कौषीतकिब्राह्मणोपनिषदोः kauṣītakibrāhmaṇopaniṣadoḥ
कौषीतकिब्राह्मणोपनिषदाम् kauṣītakibrāhmaṇopaniṣadām
Locative कौषीतकिब्राह्मणोपनिषदि kauṣītakibrāhmaṇopaniṣadi
कौषीतकिब्राह्मणोपनिषदोः kauṣītakibrāhmaṇopaniṣadoḥ
कौषीतकिब्राह्मणोपनिषत्सु kauṣītakibrāhmaṇopaniṣatsu