| Singular | Dual | Plural |
| Nominativo |
कौषीतकिब्राह्मणोपनिषत्
kauṣītakibrāhmaṇopaniṣat
|
कौषीतकिब्राह्मणोपनिषदौ
kauṣītakibrāhmaṇopaniṣadau
|
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
| Vocativo |
कौषीतकिब्राह्मणोपनिषत्
kauṣītakibrāhmaṇopaniṣat
|
कौषीतकिब्राह्मणोपनिषदौ
kauṣītakibrāhmaṇopaniṣadau
|
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
| Acusativo |
कौषीतकिब्राह्मणोपनिषदम्
kauṣītakibrāhmaṇopaniṣadam
|
कौषीतकिब्राह्मणोपनिषदौ
kauṣītakibrāhmaṇopaniṣadau
|
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
| Instrumental |
कौषीतकिब्राह्मणोपनिषदा
kauṣītakibrāhmaṇopaniṣadā
|
कौषीतकिब्राह्मणोपनिषद्भ्याम्
kauṣītakibrāhmaṇopaniṣadbhyām
|
कौषीतकिब्राह्मणोपनिषद्भिः
kauṣītakibrāhmaṇopaniṣadbhiḥ
|
| Dativo |
कौषीतकिब्राह्मणोपनिषदे
kauṣītakibrāhmaṇopaniṣade
|
कौषीतकिब्राह्मणोपनिषद्भ्याम्
kauṣītakibrāhmaṇopaniṣadbhyām
|
कौषीतकिब्राह्मणोपनिषद्भ्यः
kauṣītakibrāhmaṇopaniṣadbhyaḥ
|
| Ablativo |
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
कौषीतकिब्राह्मणोपनिषद्भ्याम्
kauṣītakibrāhmaṇopaniṣadbhyām
|
कौषीतकिब्राह्मणोपनिषद्भ्यः
kauṣītakibrāhmaṇopaniṣadbhyaḥ
|
| Genitivo |
कौषीतकिब्राह्मणोपनिषदः
kauṣītakibrāhmaṇopaniṣadaḥ
|
कौषीतकिब्राह्मणोपनिषदोः
kauṣītakibrāhmaṇopaniṣadoḥ
|
कौषीतकिब्राह्मणोपनिषदाम्
kauṣītakibrāhmaṇopaniṣadām
|
| Locativo |
कौषीतकिब्राह्मणोपनिषदि
kauṣītakibrāhmaṇopaniṣadi
|
कौषीतकिब्राह्मणोपनिषदोः
kauṣītakibrāhmaṇopaniṣadoḥ
|
कौषीतकिब्राह्मणोपनिषत्सु
kauṣītakibrāhmaṇopaniṣatsu
|