Sanskrit tools

Sanskrit declension


Declension of कौष्टचित्का kauṣṭacitkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्टचित्का kauṣṭacitkā
कौष्टचित्के kauṣṭacitke
कौष्टचित्काः kauṣṭacitkāḥ
Vocative कौष्टचित्के kauṣṭacitke
कौष्टचित्के kauṣṭacitke
कौष्टचित्काः kauṣṭacitkāḥ
Accusative कौष्टचित्काम् kauṣṭacitkām
कौष्टचित्के kauṣṭacitke
कौष्टचित्काः kauṣṭacitkāḥ
Instrumental कौष्टचित्कया kauṣṭacitkayā
कौष्टचित्काभ्याम् kauṣṭacitkābhyām
कौष्टचित्काभिः kauṣṭacitkābhiḥ
Dative कौष्टचित्कायै kauṣṭacitkāyai
कौष्टचित्काभ्याम् kauṣṭacitkābhyām
कौष्टचित्काभ्यः kauṣṭacitkābhyaḥ
Ablative कौष्टचित्कायाः kauṣṭacitkāyāḥ
कौष्टचित्काभ्याम् kauṣṭacitkābhyām
कौष्टचित्काभ्यः kauṣṭacitkābhyaḥ
Genitive कौष्टचित्कायाः kauṣṭacitkāyāḥ
कौष्टचित्कयोः kauṣṭacitkayoḥ
कौष्टचित्कानाम् kauṣṭacitkānām
Locative कौष्टचित्कायाम् kauṣṭacitkāyām
कौष्टचित्कयोः kauṣṭacitkayoḥ
कौष्टचित्कासु kauṣṭacitkāsu