| Singular | Dual | Plural |
| Nominativo |
कौष्टचित्का
kauṣṭacitkā
|
कौष्टचित्के
kauṣṭacitke
|
कौष्टचित्काः
kauṣṭacitkāḥ
|
| Vocativo |
कौष्टचित्के
kauṣṭacitke
|
कौष्टचित्के
kauṣṭacitke
|
कौष्टचित्काः
kauṣṭacitkāḥ
|
| Acusativo |
कौष्टचित्काम्
kauṣṭacitkām
|
कौष्टचित्के
kauṣṭacitke
|
कौष्टचित्काः
kauṣṭacitkāḥ
|
| Instrumental |
कौष्टचित्कया
kauṣṭacitkayā
|
कौष्टचित्काभ्याम्
kauṣṭacitkābhyām
|
कौष्टचित्काभिः
kauṣṭacitkābhiḥ
|
| Dativo |
कौष्टचित्कायै
kauṣṭacitkāyai
|
कौष्टचित्काभ्याम्
kauṣṭacitkābhyām
|
कौष्टचित्काभ्यः
kauṣṭacitkābhyaḥ
|
| Ablativo |
कौष्टचित्कायाः
kauṣṭacitkāyāḥ
|
कौष्टचित्काभ्याम्
kauṣṭacitkābhyām
|
कौष्टचित्काभ्यः
kauṣṭacitkābhyaḥ
|
| Genitivo |
कौष्टचित्कायाः
kauṣṭacitkāyāḥ
|
कौष्टचित्कयोः
kauṣṭacitkayoḥ
|
कौष्टचित्कानाम्
kauṣṭacitkānām
|
| Locativo |
कौष्टचित्कायाम्
kauṣṭacitkāyām
|
कौष्टचित्कयोः
kauṣṭacitkayoḥ
|
कौष्टचित्कासु
kauṣṭacitkāsu
|