Sanskrit tools

Sanskrit declension


Declension of कौष्ठिका kauṣṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठिका kauṣṭhikā
कौष्ठिके kauṣṭhike
कौष्ठिकाः kauṣṭhikāḥ
Vocative कौष्ठिके kauṣṭhike
कौष्ठिके kauṣṭhike
कौष्ठिकाः kauṣṭhikāḥ
Accusative कौष्ठिकाम् kauṣṭhikām
कौष्ठिके kauṣṭhike
कौष्ठिकाः kauṣṭhikāḥ
Instrumental कौष्ठिकया kauṣṭhikayā
कौष्ठिकाभ्याम् kauṣṭhikābhyām
कौष्ठिकाभिः kauṣṭhikābhiḥ
Dative कौष्ठिकायै kauṣṭhikāyai
कौष्ठिकाभ्याम् kauṣṭhikābhyām
कौष्ठिकाभ्यः kauṣṭhikābhyaḥ
Ablative कौष्ठिकायाः kauṣṭhikāyāḥ
कौष्ठिकाभ्याम् kauṣṭhikābhyām
कौष्ठिकाभ्यः kauṣṭhikābhyaḥ
Genitive कौष्ठिकायाः kauṣṭhikāyāḥ
कौष्ठिकयोः kauṣṭhikayoḥ
कौष्ठिकानाम् kauṣṭhikānām
Locative कौष्ठिकायाम् kauṣṭhikāyām
कौष्ठिकयोः kauṣṭhikayoḥ
कौष्ठिकासु kauṣṭhikāsu