| Singular | Dual | Plural |
| Nominativo |
कौष्ठिका
kauṣṭhikā
|
कौष्ठिके
kauṣṭhike
|
कौष्ठिकाः
kauṣṭhikāḥ
|
| Vocativo |
कौष्ठिके
kauṣṭhike
|
कौष्ठिके
kauṣṭhike
|
कौष्ठिकाः
kauṣṭhikāḥ
|
| Acusativo |
कौष्ठिकाम्
kauṣṭhikām
|
कौष्ठिके
kauṣṭhike
|
कौष्ठिकाः
kauṣṭhikāḥ
|
| Instrumental |
कौष्ठिकया
kauṣṭhikayā
|
कौष्ठिकाभ्याम्
kauṣṭhikābhyām
|
कौष्ठिकाभिः
kauṣṭhikābhiḥ
|
| Dativo |
कौष्ठिकायै
kauṣṭhikāyai
|
कौष्ठिकाभ्याम्
kauṣṭhikābhyām
|
कौष्ठिकाभ्यः
kauṣṭhikābhyaḥ
|
| Ablativo |
कौष्ठिकायाः
kauṣṭhikāyāḥ
|
कौष्ठिकाभ्याम्
kauṣṭhikābhyām
|
कौष्ठिकाभ्यः
kauṣṭhikābhyaḥ
|
| Genitivo |
कौष्ठिकायाः
kauṣṭhikāyāḥ
|
कौष्ठिकयोः
kauṣṭhikayoḥ
|
कौष्ठिकानाम्
kauṣṭhikānām
|
| Locativo |
कौष्ठिकायाम्
kauṣṭhikāyām
|
कौष्ठिकयोः
kauṣṭhikayoḥ
|
कौष्ठिकासु
kauṣṭhikāsu
|