| Singular | Dual | Plural |
| Nominative |
कौसल्यानन्दनः
kausalyānandanaḥ
|
कौसल्यानन्दनौ
kausalyānandanau
|
कौसल्यानन्दनाः
kausalyānandanāḥ
|
| Vocative |
कौसल्यानन्दन
kausalyānandana
|
कौसल्यानन्दनौ
kausalyānandanau
|
कौसल्यानन्दनाः
kausalyānandanāḥ
|
| Accusative |
कौसल्यानन्दनम्
kausalyānandanam
|
कौसल्यानन्दनौ
kausalyānandanau
|
कौसल्यानन्दनान्
kausalyānandanān
|
| Instrumental |
कौसल्यानन्दनेन
kausalyānandanena
|
कौसल्यानन्दनाभ्याम्
kausalyānandanābhyām
|
कौसल्यानन्दनैः
kausalyānandanaiḥ
|
| Dative |
कौसल्यानन्दनाय
kausalyānandanāya
|
कौसल्यानन्दनाभ्याम्
kausalyānandanābhyām
|
कौसल्यानन्दनेभ्यः
kausalyānandanebhyaḥ
|
| Ablative |
कौसल्यानन्दनात्
kausalyānandanāt
|
कौसल्यानन्दनाभ्याम्
kausalyānandanābhyām
|
कौसल्यानन्दनेभ्यः
kausalyānandanebhyaḥ
|
| Genitive |
कौसल्यानन्दनस्य
kausalyānandanasya
|
कौसल्यानन्दनयोः
kausalyānandanayoḥ
|
कौसल्यानन्दनानाम्
kausalyānandanānām
|
| Locative |
कौसल्यानन्दने
kausalyānandane
|
कौसल्यानन्दनयोः
kausalyānandanayoḥ
|
कौसल्यानन्दनेषु
kausalyānandaneṣu
|