| Singular | Dual | Plural |
| Nominativo |
कौसल्यानन्दनः
kausalyānandanaḥ
|
कौसल्यानन्दनौ
kausalyānandanau
|
कौसल्यानन्दनाः
kausalyānandanāḥ
|
| Vocativo |
कौसल्यानन्दन
kausalyānandana
|
कौसल्यानन्दनौ
kausalyānandanau
|
कौसल्यानन्दनाः
kausalyānandanāḥ
|
| Acusativo |
कौसल्यानन्दनम्
kausalyānandanam
|
कौसल्यानन्दनौ
kausalyānandanau
|
कौसल्यानन्दनान्
kausalyānandanān
|
| Instrumental |
कौसल्यानन्दनेन
kausalyānandanena
|
कौसल्यानन्दनाभ्याम्
kausalyānandanābhyām
|
कौसल्यानन्दनैः
kausalyānandanaiḥ
|
| Dativo |
कौसल्यानन्दनाय
kausalyānandanāya
|
कौसल्यानन्दनाभ्याम्
kausalyānandanābhyām
|
कौसल्यानन्दनेभ्यः
kausalyānandanebhyaḥ
|
| Ablativo |
कौसल्यानन्दनात्
kausalyānandanāt
|
कौसल्यानन्दनाभ्याम्
kausalyānandanābhyām
|
कौसल्यानन्दनेभ्यः
kausalyānandanebhyaḥ
|
| Genitivo |
कौसल्यानन्दनस्य
kausalyānandanasya
|
कौसल्यानन्दनयोः
kausalyānandanayoḥ
|
कौसल्यानन्दनानाम्
kausalyānandanānām
|
| Locativo |
कौसल्यानन्दने
kausalyānandane
|
कौसल्यानन्दनयोः
kausalyānandanayoḥ
|
कौसल्यानन्दनेषु
kausalyānandaneṣu
|